SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ महा. धर्म. तस्मिन्नवसरे तस्य, कुमारवचसा नृप !। प्रतिबोधो ध्रुवं भावी, वैरश्चापि शमिष्यति ॥ ९७ ॥ ॥१९८॥ चन्द्रोदयो भवे पूर्वे, यच्चारित्रमपालयत् । ऋद्धिं स प्राप सर्वत्र, तस्यैव तपसो बलात् ॥ ९८ ॥ इति श्रुत्त्वा नरेन्द्रश्चान्येऽपि चन्द्रोदयादयः । श्राद्धधम्म गृहीत्वा च, मुनि नत्वा गृहाण्यगुः ॥१९॥ ज्ञात्वेत्थं पूर्वजन्माऽल्पतरहसनजं कर्म वैरश्च बन्धौ, निन्दन्नात्मानमुच्चैर्ऋतसुकृतफलं चापि जानन् स्वचित्ते । धर्मे रक्तो विरक्तो दुरितकरणतश्चैष चन्द्रोदयाह्वः, क्रीडन्मित्रैः प्रियाभिर्विषयमनुभवन् राज्यलीलाञ्चकार ॥ ४००॥ इति श्रीवीरदेशनायां धर्मकल्पद्रुमे चतुर्थभावनाशाखायां चन्द्रोदयाख्याने सप्तमः पल्लवः समासः ॥७॥ ॥१९८॥ Jain Education For Private & Personel Use Only X w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy