________________
महा.
धर्म. तस्मिन्नवसरे तस्य, कुमारवचसा नृप !। प्रतिबोधो ध्रुवं भावी, वैरश्चापि शमिष्यति ॥ ९७ ॥ ॥१९८॥
चन्द्रोदयो भवे पूर्वे, यच्चारित्रमपालयत् । ऋद्धिं स प्राप सर्वत्र, तस्यैव तपसो बलात् ॥ ९८ ॥ इति श्रुत्त्वा नरेन्द्रश्चान्येऽपि चन्द्रोदयादयः । श्राद्धधम्म गृहीत्वा च, मुनि नत्वा गृहाण्यगुः ॥१९॥
ज्ञात्वेत्थं पूर्वजन्माऽल्पतरहसनजं कर्म वैरश्च बन्धौ, निन्दन्नात्मानमुच्चैर्ऋतसुकृतफलं चापि जानन् स्वचित्ते । धर्मे रक्तो विरक्तो दुरितकरणतश्चैष चन्द्रोदयाह्वः,
क्रीडन्मित्रैः प्रियाभिर्विषयमनुभवन् राज्यलीलाञ्चकार ॥ ४००॥ इति श्रीवीरदेशनायां धर्मकल्पद्रुमे चतुर्थभावनाशाखायां चन्द्रोदयाख्याने
सप्तमः पल्लवः समासः ॥७॥
॥१९८॥
Jain Education
For Private & Personel Use Only
X
w.jainelibrary.org