________________
Jain Education
I
| मदीयः सोदरो मार्गे, केनचिद्वैरिणा हतः । तच्छ्रुत्वा तस्य भार्या सा, द्राग् मृता विरहाकुला ॥८६॥ पश्चात्तापो लघोर्जातो, हा मया दुष्कृतं कृतम् । स्त्रीहत्या मे वृथा लग्नाऽऽत्मानं चेति निनिन्द सः ॥ ८७ ॥ भ्रातृजायाङ्गसंस्कारं कृत्वा शल्यमिवान्वहम् । स धरन् हृदि तदुःखं, तस्थौ भ्रात्रागमं स्मरन् ॥ ८८ ॥ कियद्भिर्दिवसैर्वृद्धो भ्राता स्वस्थानमागतः । श्रुता सा स्वप्रियावार्त्ता, भ्रातृहास्यमपि श्रुतम् ॥८९॥ बन्धौ क्रोधस्तदोत्पन्नो, लघुना क्षामितोऽपि सः । न मुमोच क्रुधं चाभूद्, दुःखात्कोपाञ्च्च तापसः ॥ ३९० ॥ कृत्वा बालतपो मृत्वा स जातोऽसुरदेवता । लघुभ्रातापि संवेगाज्जैनदीक्षामुपाददे ॥ ९१ ॥ अन्यदा विहरन्पृथ्व्यां, वृत्तवैताढ्यसन्निधौ । रात्र्येक प्रतिमायां स संस्थितो मेरुवत् स्थिरः ॥ ९२ ॥ असुरेण तदा दृष्टः, कायोत्सर्गे मुनीश्वरः । तस्योपरि शिला मुक्ता, पूर्व्ववैरानुभावतः ॥ ९३ ॥ धर्म्मध्यानपरो भूत्वा सोऽपीशाने सुरोऽभवत् । तत्र स्वर्गसुखं भुक्त्वा, च्युत्वा चाभूत् सुतस्तव ॥९४॥ असुरोऽथ भवं भ्रान्त्वा, भूयोऽप्यसुरताङ्गतः । कुमारं वीक्ष्य क्रीडन्तं, पुनर्वैरमसौ दधौ ॥ ९५ ॥ ततो हृत्वा भवत्पुत्रं, समुद्रोपरि सोऽगमत् । एकवारं पुनः सोऽस्योपसर्गे प्रकरिष्यति ॥ ९६ ॥
For Private & Personal Use Only
w.jainelibrary.org