________________
महा.
॥१८७||
धर्म. अन्यदा राजपुत्रोऽसौ, क्रीडां कर्तुं वने गतः। सुमित्रैः सह चिक्रीड, विनोदैस्तत्र भूरिभिः ॥ ५९॥
इतश्च कोऽपि तत्रैको, दुष्टो देवः समागतः । अपहृत्य कुमारं तमुत्पत्य च गतोऽम्बरे ॥ १६० ॥ चन्द्रोदयो ब्रजन् व्योम्नि, चिन्तयामास चेतसि । कस्मादहं हृतः केन, दुष्टदेवेन किं कृतम् ? ॥ ६१ ॥ विमृश्य हृदि धैर्य च, धृत्वा चन्द्रोदयो जगौ । रे दुष्ट! त्वं न मां वेत्सि, गृहीत्वा किङ्करिष्यसि ? ॥२॥ धरन्कपालिवेषं स, देवोऽपीत्यवदत्तदा । अरे रे त्वइलिं कृत्वा, साधयिष्याम्यहं सुरीम् ॥ ६३ ॥ । वृषभाख्यगिरेः शृङ्गे, विश्वघोरास्ति या दरी । तन्मध्येऽस्ति विरूपाक्षी, विकटा व्यालवाहना ॥ ६४ ॥ मया सा साधिता शक्तिर्जापहोमौ कृतौ भृशम् । देवी तथापि नोऽनुष्यत्, दत्तः स्वप्नः परं मम ॥६५॥ द्वात्रिंशल्लक्षणोपेतं, नरं भो मम कल्पय । येनाहं तव वेगेन, पूरयामि समीहितम् ॥ ६६ ॥ स्वप्नं विचार्य भूपीठे, भ्रमामि नरहेतवे । सर्वलक्षणसंपूर्णो, दृष्टस्त्वं जगृहे मया ॥ ६७ ॥ तदा चन्द्रोदयो दध्यौ, चेत्करिष्यसि महलिम् । तर्हि मे जीवितं धिर धिग्, वधोऽयं पशुवत् यतः॥८॥ धृत्वा धैर्य ततश्चित्ते, स्मृत्वा पञ्चनमस्कृतिम् । मुष्टिना प्रहतस्तेन, कोऽप्ययं योगिरूपभृत् ॥ ६९ ॥
॥१८७॥
O
JainEducation
For Private 8 Personal Use Only
w.jainelibrary.org
A
tional