________________
而
।। १८६ ।।
Jain Educati
एतस्मिन्समये तस्य गृहे कोऽपि मुनीश्वरः । आगतो लब्धिसम्पन्नः कल्पदुरिव मूर्त्तिमान् ॥ ३९ ॥ तं तीर्थं जङ्गमं मत्वा, वन्दित्वा च सुहर्षतः । अन्नपानादिकं शुद्धं दत्त्वा स्तुतिमसौ व्यधात् ॥ १४० ॥ काव्यम् - सोऽयं दिनः शुभमयः समयः स धन्यः, सा सुन्दरा रजनिरस्तु स एव यामः । यत्र प्रमोदभरनिर्भर लोचनानां, भव्यात्मनां हि भवता सह सङ्गमः स्यात् ॥ ४१ ॥ संप्राप्ततोषोऽथ मुनीश्वरोऽसौ, धम्र्मोपदेशं प्रपदौ तदग्रे । धर्म प्रपद्यैव जिनोदितं तं तदाऽवदत्सागरचन्द्र एवम् ॥ ४२ ॥ प्रभो ! कृत्वा प्रसादं मे कञ्चित्कथय साम्प्रतम् । उपायं सुलभं श्रेष्ठं येन याति दरिद्रता ॥ ४३ ॥ मुनिः श्रुतोपयोगेन, प्रविलोक्येदमब्रवीत् । अस्त्यन्तरायकं कर्म्म, किञ्चित्ते तेन कथ्यते ॥ ४४ ॥ परमेष्ठिमहामन्त्रमध्ये यत्सप्तमं पदम् । तदाराधय दुष्कर्मनाशनं विधिपूर्वकम् ॥ ४५ ॥ ॐ नमः प्रथमं प्रोक्त्वा, सर्वपापप्रणाशनम् । इत्येकादशवर्ण तद्गृहचैत्याग्रतो जप ॥ ४६ ॥ प्रमादा दूरतस्त्याज्या, घायै ब्रह्मवतं त्वया । त्याज्या च विकथा निद्राहारं त्याज्यं चतुर्विधम् ॥४७॥
national
For Private & Personal Use Only
महा.
॥१८६॥
www.jainelibrary.org