________________
॥१७८॥
Jain Education
हीनेषु दीनेषु ददौ धनंस, सन्तोषयामास समस्तलोकान् ॥ १७ ॥ भावारिषड्वर्गजयाय राजा, ययौ गुरोः पार्श्वमिभाधिरूढः ।
व्रतञ्च शिक्षासहितं गृहीत्वा चकार तीत्राणि तपांसि भावात् ॥ १८ ॥ श्रीषेणहरिषेणौ तौ श्रीपुरुषोत्तमाङ्गजौ । पैतृकीं पदवीं प्राप्य, पालयामासतुश्चिरम् ॥ १९ ॥ | संपाल्य वर्षलक्षायू, राजर्षिः पुरुषोत्तमः । संप्राप्तकेवलः प्राप, शान्तिकुन्थ्वन्तरे शिवम् ॥ ६२० ॥ वीरो वदति हे सभ्या !, यथा श्रीपुरुषोत्तमः । महद्धिं तपसा प्राप, लभन्तेऽन्ये तथा सुखम् ॥ २१ ॥ यतः - यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व्वं तपसा साध्यं तपो हि दुरितक्रमम् ॥ २२ ॥ काव्यम् - श्रीवीरोऽथ दृढप्रहारिमुनिपः स्वीयप्रतिज्ञादृढः, Mart बाहुबलिर्बलोऽप्यविचलः सन्नन्दिषेणो व्रती । आनन्दः सदुपासको व्रतरतिः श्रीसुन्दरीत्यादिकाः, कम्र्मोन्मूलनको विदेन तपसा देवासुरैर्वन्दिताः ॥ २३ ॥
I
tional
For Private & Personal Use Only
महा.
॥ १७८ ॥
ww.jainelibrary.org