________________
品
येनानीतः कुलममलिनं लम्भितश्चारु रूपं, श्लाघ्यं जन्म श्रियमुदयिनीं बुद्धिमाचारशुद्धाम् ।
"
॥ १७७॥ पुण्यान्पुत्रानतिशयवतीं प्रेत्य च स्वःसमृद्धिं पुण्यं नो चेत्तमुपकुरुते यः कुतोऽसौ कृतज्ञः ? ॥९८ ॥ श्रुत्वैवं पुण्यमाहात्म्यं, राजा श्रीपुरुषोत्तमः । प्रियाद्वितयसंयुक्तः, प्रपेदे द्वादशवतीम् ॥ ९९ ॥ पुनरूचे गुरुर्भूप !, महामोहे पतन्ति ये । तैः संसारमहाकूपान्निर्गन्तुं नैव शक्यते ॥ ६०० ॥ एषा भार्या सुता गेहूं, धनं ममेति मोहतः । एकेन्द्रियत्वमाप्नोति, धनप्रियवणिग् यथा ॥ १ ॥ कुशार्त्तविषये शौर्यपुरे धनप्रियो वणिक् । धनश्रीस्तत्प्रिया देवान्, सन्तानार्थमपूजयत् ॥ २ ॥ जम्बूदेवेन तुष्टेन, सुतोऽभूत्सर्परूपभृत् । तदा धनप्रियो भूयो देवमाराध्य पृष्टवान् ॥ ३ ॥ सुतः किं सर्परूपोऽस्य, देवोऽवक् शृणु कारणम् । प्राग्भवेऽपहृतं रत्नं, स्वसपत्न्या धनश्रिया ॥ ४ ॥ विंशतिप्रहरान्तेऽथ, तस्या रत्नं तयाऽपितम् । मृत्वा काले सपत्नी सा, सञ्जाता व्यन्तरी सुरी ॥ ५ ॥ रत्नापहारवैरेण, सुतः सर्पः कृतस्तया । अतो विंशतिवर्षान्ते, नरो भावी सुतस्तव ॥ ६ ॥ तच्छ्रुत्वा दम्पती तौ तं, नागं क्षिप्त्वा करण्डके । शर्करादुग्धपानाद्यैः पालयामासतुर्भृशम् ॥ ७ ॥
Jain Education
erational
For Private & Personal Use Only
महा..
॥ १७७॥
ww.jainelibrary.org