________________
तदा कन्याप्यसौ साध्वी, सोत्साहा शुभलोचना । गवाक्षस्था च केनाप्यपहृता पापकर्मणा ॥ १५ ॥ मुक्ता द्वीपान्तरे कुत्र, स्थिता सा तत्र दुःखिताः। इतश्चाहं निम्बपत्रैवेष्टितो जीवितोऽपि सन् ॥१६॥ अम्भोधिलोलकल्लोलैः, प्रेर्यमाणः सुकर्मतः। तं द्वीपं प्राप चाकृष्य, तया सजीकृतो द्रुतम् ॥१७॥ विवाहोऽप्यावयोलग्ने, कृतो विद्याधरैस्तदा । अत्रानीतोऽपि केनापि, मुक्तश्चाहं तवान्तिके ॥ १८ ॥ साश्चर्योऽध नृपो दध्यौ, अहो विलसितं विधेः । यन्नो मिलेनिमलत्येव, तत्क्षगादपि देवतः ॥ १९ ॥ उक्तञ्च-न सदलैर्न बलैनतु मन्त्रणैर्नच धनैः स्वजनैतु बन्धुभिः ।
सुरवरैर्न नरैरपि वार्यते, विधिरहो बलवानिति मे मतिः ॥ ३२० ॥ विद्वान्मूखों भटो भीरुः, श्वपाकः पाकशासनः । राजा रङ्कस्तथान्येऽपि, शासने को न दुर्विधेः ? ॥२१॥ ततो राजा निमित्तलं, सन्तोष्य बहुदानतः। क्षामयित्वापराधं स्वं, कुमारश्चातिहर्षितः ॥ २२ ॥ सौभाग्यमञ्जरीपुत्रीमुद्राह्य स कुमारराट्। राज्ञा स्वसैन्ययुक्तोऽथ, प्रेषितो मिथलापुरीम् ॥ २३ ॥ हर्षेण रणसारेण, प्रवेशो विस्तरात्कृतः । कुशाग्रपत्तने विप्रः, प्रेषितः क्षेमहेतवे ॥ २४ ॥
M
For Private & Personal Use Only
Jain Education
inelibrary.org
de
H