________________
Jain Education Int
पद्भ्यामध्वनि संप्रयातमसकृत् सुप्तं तृणश्रस्तरे,
यच्चान्यन्न कृतं कृतान्त ! कुरु तत्तत्रापि सज्जा वयम् ॥ ६८ ॥ स पुनश्चिन्तयामास, पराभवगृहस्य मे । दुर्भगस्य स्थितिर्नैव, युज्यते नगरान्तरे ॥ ६९ ॥ विचाय्यैवं पुरं त्यक्त्वा, ययौ यावद्वनान्तरे । गोपालैस्तत्र पाषाणैर्लकुटैः कुट्टितस्तदा ॥ ४७० ॥ तेनानुमोदना चैवं चक्रे धृत्वा क्षमां तदा । रे जीव ! कृतकर्माणि, सहनीयानि सर्व्वथा ॥ ७१ ॥ दारिद्रदवदग्धानामाधिव्याधिघृतात्मनाम् । कृपणानामशक्तानां गतिरेका क्षमोदिता ॥ ७२ ॥ गच्छन्सोऽग्रे महारण्ये, प्रविष्टो भवभीतिधृत् । सिद्धासने स्थितस्तत्र, दृष्टस्तेन मुनीश्वरः ॥ ७३ ॥ मुनिना तं समायातं, दीनं वीक्ष्येति जल्पितम् । आगच्छागच्छ वत्सात्र, तच्छ्रुत्वा तेन चिन्तितम् ॥७४॥ अहो मे साम्प्रतं किञ्चिद्भाग्यं जागरितं खलु । आगच्छेति हि वार्त्ता प्राग्, नोक्ता केनापि मां प्रति ७५ मुञ्चन्नश्रूणि सोऽजल्पत्, लगित्वा मुनिपादयोः । अद्य जातः कृतार्थोऽहं भगवंस्तव दर्शनात् ॥ ७६ ॥ बाहौ घृत्वाऽथ मुनिनाऽऽश्वास्य स्वस्थीकृतश्च सः । वैराग्यविषये तस्य, प्रदत्ता चैव देशना ॥ ७७ ॥
For Private & Personal Use Only
hinelibrary.org