SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ धर्मः अभव्येषु मदान्धेषु, मांसाशनरतेष्वपि । कुलमालिन्यकेष्वेषु, मत्तुल्यो नैव दुईशः ॥६४ ॥ युग्मम् ॥ वरमन्धो वरं मूर्यो, वरं कुष्ठी वरं कुणिः । वरं पक्षी वरं म्लेच्छो, नाहं कुलजमानवः ॥ ६५॥ काव्यम्-केचिजनाः सकलमेव जगत्समर्थाः , भर्तुं कुटुम्बमपरे तनुमात्रमन्ये। अस्मद्विधाः पुनरभाग्यभुजङ्गन्दष्टाः, शक्ता भवन्ति न निजोदरपूरणे च ॥ ६६ ॥ भ्रान्तं याचनतत्परेण मनसा देहीति वाक् प्रेरिता, भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत् । साक्षेपं भृकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं, तृष्णे देवि ! यदन्यदिच्छसि पुनस्तत्रापि कुर्मो वयम्॥ ६७॥ दृष्टं दुर्जनचेष्टितं परिभवो लब्धः समानाजनात् , मित्रार्थे धनिनां कृतं सुललितं भुक्तं कपालेष्वपि । ॥१७॥ Jain Education Inter For Private Personel Use Only Sinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy