________________
Jain Educatio
कुटुम्बं संहृतं तेन, दयया पालितो जनैः । सुगुणं विगुणं नैव, गणयन्ति दयालवः ॥ ५३ ॥ संवृतं सकलं तेन तस्मात्कारणतो जनैः । संवरोऽस्य कृतं नाम, प्रसिद्धं बालकालतः ॥ ५४ ॥ यत्रासौ याति तत्रोच्चैर्दुर्वाक्यैस्ताम्यते जनैः । केषांचिगृहहहादौ दौर्भाग्यात्प्राप न स्थितिम् ॥ ५५ ॥ वसतिं कुरुते यत्र तत्र डिम्भैः प्रपीड्यते । काकेभ्यो घूकवत्तेभ्यः, पीडनं सहते स्म सः ॥ ५६ ॥ राजद्वारे गतः सोऽथ, ताड्यते द्वारपालकैः । तारुण्येऽपि विरूप्यं तन्न गतं तस्य कर्म्मतः ॥ ५७ ॥ इत्थं प्रवर्त्तमानेऽथ, कालेऽतिदुर्दशान्विते । दौर्भाग्यदुःखतश्चित्ते, आत्मना स व्यचिन्तयत् ॥ ५८ ॥ अहो मे कीदृशं पापं वर्त्तते युगपद्यतः । मातापित्रोर्विनाशोऽभूत् कुटुम्बस्य च सम्पदाम् ॥ ५९ ॥ उक्तञ्च - उत्पद्यन्ते च हृद्येव, हृद्येव च विलिल्यिरे । अहो मे मन्दभाग्यस्य, रोरस्येव मनोरथाः ॥४६०॥ | मानिता न सुहृद्वाचो, गणितं नाम लाघवम् । जनवादाच्च नो भीतं, कुलाङ्गारेण हा मया ॥ ६१ ॥ सौनिकेषु कृतघ्नेषु व्याघ्नेषु व्रतलोपिषु । विश्वस्तघातकेष्वेषु, मत्समो नैव पापभाक् ॥ ६२ ॥ कषायविषयान्धेषु, तिथेग्नरकगामिषु । प्रच्छन्नपापकार्येषु, संसारानन्तचारिषु ॥ ६३ ॥
ational
For Private & Personal Use Only
w.jainelibrary.org