________________
यतः-कान्तारे व्यसने विवादकलहे दुःखे सुखे सगरे,
यात्रायां व्यवहारकर्मणि कुलाचारे विवाहक्रमे। अन्यत्रापि शुभाशुभेषु विधिषु प्रायः सहायः सदा,
यस्तस्मै निजबन्धवे स्पृहयति स्वैरं न किं बान्धवः ? ॥३५॥ सर्वमप्याप्यते वस्तु, पौरुषेण धनेन वा । न भ्राता प्राप्यते क्वापि, पुण्यवान् विनयी गुणी ॥ ३६ ॥ अथ तन्नगरालन्ने, वने भूरिगुणान्वितः । आगात् श्रीसम्भवः सूरिटूरीकृततमोभरः ॥ ३७॥ प्रासुकं स्थण्डिलं प्रेक्ष्य, शिष्यसप्तशतैर्वृतः । तत्र स्थितश्चतुर्ज्ञानी, चतुर्धा धर्मभाषकः ॥ ३८॥ उद्यानपालकाद् ज्ञात्वा, गुरोरागमनं नृपः । आगत्य चानमत् सूरिं, शुश्रावेति च देशनाम् ॥ ३९॥ | भो भव्याः भवपाथोधौ, विरसे कश्मलाविले । एकः प्रशस्यो धर्मश्चिन्तामणिरिवामलः॥ ४४०॥ विद्वेषो व्यसनेषु साधुषु महाप्रीतिर्गुणेष्वादरः, सद्विद्या तु रतिः सुभाषितरसास्वादेषु कौतूहलम्।। शक्तिः सूक्तिकृतौ परार्तिशमने यत्नो जिनाराधने, तात्पर्य जगतीह कस्यचिदहो धन्यस्य सम्पद्यते ४१
Jain Education in
For Private & Personal Use Only
1linelibrary.org