________________
॥१६८॥
धर्म. रतिप्रीतिसमानेन तेन भार्याद्वयेन सः । राजा रराज सद्रूपः, कान्दर्प इव मूर्तिमान् ॥ २५ ॥ | पद्मिनी हस्तिनीमेधास्तस्या जाताः प्रियाः पराः । सार्द्धं ताभिर्बुभोजासौ, भोगान् राज्यं च चक्रिवत् ॥ २६ ॥ प्राग्जन्ममोहतो राज्ञो, विशेषात् कमलश्रियाम् । रागोऽभूत्तेन न प्राप, स रतिं तां विना क्वचित् ॥२७॥ राज्यं पालयतस्तस्य, न दुर्भिक्षं न विड्वरम् । न दुःखं नैव चान्यायो, न पापं चाभवद्भुवि ॥ २८ ॥ न्यवारयदसौ सप्त, व्यसनान्यवनीतले । सप्तक्षेत्रेषु वित्तानि, वपति स्म सुवित्तवान् ॥ २९ ॥ तस्याथ भुञ्जतो भोगान्, घनः कालो गतस्ततः । पद्मावती कमलश्री, पत्न्यौ गर्भ च बभ्रतुः॥ ४३०॥ पुत्रौ क्रमाद् द्वयोर्जातौ पित्रा हर्षेण सोत्सवम् । श्रीषेणो हरिषेणश्चेति नाम्नी विदिते तयोः ॥३१ ॥ पूर्वं तौ लालितौ पश्चात्, पाठितौ सकलाः कलाः । क्रमात् प्रवर्धमानौ च प्रापतुर्यौवनं वरम् ॥३२॥ यतः - बाल्ये शास्त्रकलापरिश्रमपरः शिक्षावपुःपोषकस्तारुण्ये विभवार्जुनश्च विषयी पित्रोः परं पालकः । धमिष्ठश्च मनोविकारविरहत्स्वच्छेन्द्रियो वार्द्धकेऽपीदृक्षस्तनयो भवेदिह परत्रासङ्ख्य सौख्याय वै ॥ ३३ ॥ द्वावपि भ्रातरौ तौ हि, रामलक्ष्मणवत्सदा । परस्परं प्रेमबद्धौ, भुञ्जते क्रीडतः सह ॥ ३४ ॥
Jain Educationational
For Private & Personal Use Only
महा.
| ।। १६८ ।।
www.jainelibrary.org