________________
सीदन्तु स्वजना हसन्तु पिशुनाः शोचन्त्वमी बान्धवा, __ आरोहन्त्वसवस्तुलां नयविदो निन्दन्तु यान्तु श्रियः । सेव्योऽभीष्टजनस्तथापि रभसा निःशङ्कमुच्चैर्यतो,
युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलम् ॥ ९९ ॥ न दृष्टोऽथ पतिः सिञ्चन, दावपीडितया मया।धिग् मां मया कृतो द्वेषः, प्रायो नार्योऽल्पबुद्धयः॥४००॥ ध्यात्वैवं स तया पृष्टः, केनचित्तेऽर्पितं ह्यदः । तेनोक्तं शृणु मे स्वामी, राजाऽस्ति पद्मिनीपुरे ॥१॥ पुरुषोत्तमनामा स, जातिस्मृत्याऽवगम्य च । पट्टेषु लेखयामास, चरित्रं पूर्वजन्मनः॥२॥ निजप्राग्भवभार्याया, ज्ञानार्थ मतिमोहतः। सर्वत्र राज्यसंस्थाने, ते पट्टास्तेन प्रेषिताः ॥ ३ ॥
यतः-कर्माणि सर्वाणि च मोहनीये, दुःखानि सर्वाणि दरिद्रतायाम् ।
पापानि सर्वाणि च चौर्यभावे, दोषा अशेषा अनृते भवन्ति ॥ ४ ॥ जाग्रतामपि निन्द्रा यः, पश्यतामाप याऽन्धता । श्रुते सत्यपि जाड्यं यत् , सप्रकाशे च यत्तमः॥५॥
For Private & Personel Use Only
IKIww.jainelibrary.org