SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सीदन्तु स्वजना हसन्तु पिशुनाः शोचन्त्वमी बान्धवा, __ आरोहन्त्वसवस्तुलां नयविदो निन्दन्तु यान्तु श्रियः । सेव्योऽभीष्टजनस्तथापि रभसा निःशङ्कमुच्चैर्यतो, युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलम् ॥ ९९ ॥ न दृष्टोऽथ पतिः सिञ्चन, दावपीडितया मया।धिग् मां मया कृतो द्वेषः, प्रायो नार्योऽल्पबुद्धयः॥४००॥ ध्यात्वैवं स तया पृष्टः, केनचित्तेऽर्पितं ह्यदः । तेनोक्तं शृणु मे स्वामी, राजाऽस्ति पद्मिनीपुरे ॥१॥ पुरुषोत्तमनामा स, जातिस्मृत्याऽवगम्य च । पट्टेषु लेखयामास, चरित्रं पूर्वजन्मनः॥२॥ निजप्राग्भवभार्याया, ज्ञानार्थ मतिमोहतः। सर्वत्र राज्यसंस्थाने, ते पट्टास्तेन प्रेषिताः ॥ ३ ॥ यतः-कर्माणि सर्वाणि च मोहनीये, दुःखानि सर्वाणि दरिद्रतायाम् । पापानि सर्वाणि च चौर्यभावे, दोषा अशेषा अनृते भवन्ति ॥ ४ ॥ जाग्रतामपि निन्द्रा यः, पश्यतामाप याऽन्धता । श्रुते सत्यपि जाड्यं यत् , सप्रकाशे च यत्तमः॥५॥ For Private & Personel Use Only IKIww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy