SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ जलनिधिजलपानाद्यो न जातो वितृष्णस्तृणाशखरगताम्भःपानतः किं स तृप्येत्॥३८०॥ विषयसुखं दुग्धमिवास्वादयति जनो विडाल इव मुदितः। नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्मः ॥ ८१ ॥ ध्यानैः किं गुरुभिः परैः किमुरुभिस्तैस्तैस्तपोभिवरैः, किश्चान्यरैपि देवतादिविषयस्तोत्रैः प्रपञ्चैः कृतैः ।। भ्रातश्चित्त! परं सुखं स्पृहयसि त्वं चेत्तदा दूरतो, वातान्दोलितलोलदीपकशिखा मित्राणि कामांस्त्यज८२|| प्रियां प्रेमपरां मुक्त्वा , ज्वलन्तीं यद्गतः करी । पुरुषार्थः स किं श्रेष्ठः, स नरो मन्यते कथम् ? ॥८३॥ सुलोचनाऽवदन्नार्याः, कन्यात्वं भविता चिरम् । एवं तदाग्रहाद् भूयः, कमलश्रीरिदं जगौ ॥ ८४ ॥|| यदि प्राग्भवभर्तारं, क्वापि जानामि तद्गुणान् । दृष्ट्वा कदाचिदप्येनं, स्नेहात्परिणयाम्यहम् ॥ ८५ ॥al इत्थं निशम्य भूपस्त्री, चिन्तासागरसङ्गता। सा जातिस्मरणं प्राप, ज्ञातः पूर्वभवो निजः ॥ ८६॥ अन्येद्युः तापसीपार्श्वे, गत्वा भूपतिकाम्यया । कन्या या चात्मनः पूर्वभववृत्तं निवेदितम् ।। ८७ ॥ तपस्विन्या ततस्तञ्च, चरित्रं चित्रपट्टके । लेखितं लिखिता तत्र, साटवी दवसंयुता ।। ८८ ॥ JainEducation For Private Personal Use Only waneiorary.org का
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy