________________
धर्म.
॥१६५॥
Jain Educatio
विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थली देवता, धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता भस्मीकृत्य स पुष्पपलवलतानेतान्महापादपानुवृत्तेन दवानलेन विहितं वाल्मीकशेषं वनम् ॥७१॥ स्थण्डिलान्तःस्थिताक्रान्ता, दैवाद्दावेन हस्तिनी । नष्टो देवभयाद् हस्ती, दह्यमानां विमुच्य ताम् ॥७२॥ मुखं लात्वा निजं जीवं, करे कृत्वा सुवेगतः । पतिं पलायितं वीक्ष्य, करिणी कोपमादधौ ॥ ७३ ॥ पुनश्चित्तं तया स्वस्थं विहितं क्रोधशान्तितः । पूर्वं मुनिप्रसङ्गाच्च, जाताऽस्याः पुण्यसन्मतिः ॥ ७४ ॥ तद्दवे श्रीयुगादीशजिनप्रासाद उत्तमः । पुरा दृष्टस्तदा चित्ते, स स्मृतो भाग्यतस्तया ॥ ७५ ॥ नमस्कारप्रभावश्च श्रुतो मुनिमुखात्तया । सान्ते तद्ध्यानतो मृत्वा दवदग्धा दिवङ्गता ॥ ७६ ॥ भुक्त्वा स्वर्गसुखं च्युत्वा सा जाताऽहं नृपाङ्गजा । दृष्टे गजेत्र मे जातिस्मृतिर्जाता सुलोचने ! ॥७७॥ मां ज्वलन्तीं दवे मुक्त्वा, गजो नष्टः स निष्ठुरः । नरा एवंविधाः क्रूरास्तन्मुखं वीक्ष्यते कथम् ? ॥ ७८ ॥ स्वर्गभोगा मया भुक्ता, मेरुतुल्या हि हे सखि ! । तत्किं सर्षपसदृशैर्मानुषैस्तृप्यते मनः ? ॥ ७९ ॥ काव्यम् - असुरसुरपतीनां यो न भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेषु तृप्तिः ? |
ational
For Private & Personal Use Only
महा.
॥१६५॥
www.jainelibrary.org