SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मुक्त्वा कुब्जत्वमात्मानं, नारीत्वं पश्यति स्म सः। पुनः स्वरूपवान् जातश्छोटयित्वा करौषधीम् ॥३८॥ ज्ञात्वा तत्तत्प्रभवं तद्गुप्तीकृत्य जटीद्वयम् । उत्थाय भूपतिर्भूयो, गतः प्रवाजिकामठे ॥ ३९ ॥ कृतं प्रश्नं तपस्विन्या, कथं चिन्तातुरोऽसि भोः । का चिन्ता तव चित्तेऽस्ति, तांप्ररूपय मां प्रति॥३४०॥ तस्या अग्रे नृपेणाथ, स्वरूपं स्वप्नसम्भवम् । प्रोक्त्वा प्रोचे च कन्यायाः,प्राप्ते चिन्तास्ति मेऽधुना॥४१॥ ततस्तपस्विनी प्रोचे सा नारी नरमत्सरी । पुरुषेण समं कापि न करोत्येव भाषणम् ॥१२॥ नपेणोक्तमहं मातानिनीरूपमाश्रितः। तया समं वागविलासं, विधास्यामि तवाज्ञया ॥४३॥ तच्छत्वा तापसी प्रोचे, शक्तिस्तेऽस्ति यदीदृशी । तव सेत्स्यति कार्य तत्कोप्युपायोऽस्ति नापरः॥४४॥ ततो दिने द्वितीये स, विधाय वनितावपुः । तपस्विन्याश्रमे गत्वा, नत्वा चैनामुपाविशत् ॥ ४५ ॥ अत्रान्तरे कमलश्रीरागता तन्मठे रयात् । भक्तिपूर्वं नमस्कृत्य, तापसी प्रति चाब्रवीत् ॥ १६ ॥ एषा का दृश्यते रामा, कुतः स्थानादिहागता । रम्यरूपा किमर्थञ्च, स्थिता युष्माकमन्तिके ॥ १७॥ सा वृद्धा तापसी स्माह, सुभगे । शृणु मे वचः । सुलोचनाभिधानेयं, मदीया भ्रातृनन्दनी ॥ ४८॥ HainEducation For Private sPersonal use Only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy