________________
धर्म.नराणां चञ्चला दृष्टी, रम्यारम्येषु तिष्ठति । कृत्याकृत्यं न जानन्ति, ते कामेन विडम्बिताः ॥३३०॥ ॥१६॥
यतः-स्नुषां प्रसूं सुतां धात्री, गुरुपत्नी तपस्विनीम् ।
___ तिरश्चीमपि कामात्तों, नरः स्त्री भोक्तुमिच्छति ॥ ३१ ॥ अहाय वह्नौ विहवौ विशन्ति, शस्त्रैः स्वदेहानि विदारयन्ति । तपांसि कृच्छ्राणि समाचरन्ति, रागादि
वीरान विरला जयन्ति ॥ ३२॥ दृष्टाश्चित्तेऽपि चेतांसि, हरन्ति हरिणीदृशः। किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः ॥ ३३ ॥
___ यतः सन्तु विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः।
___ स्मरणमपि कामिनीनामलमिह मनसो विकाराय ॥ ३४॥ एवं ध्यात्वा तयाप्येकां, समानीय महौषधीम् । वामाह्री कृष्णसूत्रेण, बद्धा कुब्जीकृतो नृपः ॥ ३५॥ विधायैवं सुरं नत्वा, खचरीखेचरौ गतौ । भूपो जागरितोऽपश्यत्, कुब्जीभूतं निजं वपुः ॥ ३६॥ निजाङ्गं वीक्षमाणेन, दृष्टं तमौषधीद्वयम् । विस्मितः प्रथमं पादात् , छोटयामास तां नृपः ॥ ३७॥
॥१६३॥
Jain Educatio
n
al
For Private & Personal Use Only
Poliww.jainelibrary.org