________________
महा.
धर्म. दीपोत्सवदिने लोका, भूपतेरुपदाकृते । आनिन्युश्चित्रवस्तूनि, स्वस्ववंशोचितानि च ॥ ८७॥ ॥१६॥
निर्णेजयित्वा नीरेण, विशदां तारपत्रवत् । भूपाय ढोकयामास, मीनमालां च धीवराः ॥ ८॥ तां भूपप्रेषितां मालां, वीक्ष्य राज्ञी जगौ रुषा | मत्स्याः पुरुषनामानस्तेन नाहं विलोकये ॥ ८९ ॥ ॥ वाक्येन तेन तत्रैकस्तिमिरट्टाहसीत् ततः । सञ्जातविस्मया राज्ञी, विषसाद स्वचेतसि ॥२९०॥ ज्ञातुं तन्मत्स्यवृत्तान्तं, न भुङ्क्ते स्म मृगावती । गताशुरपि मीनोऽसौ, विरराम न हासतः ॥ ९१ ॥ न तत्र ज्ञानशास्त्रज्ञो, न ज्ञानी न च भूतवित् । अन्योऽपि कोऽपि धीधुर्यो, मीनहास्यं विवेद नु॥१२॥ स्त्रीग्रहेण नरेन्द्रोऽपि, पण्डितानित्यभाषत । यन्त्रे निपीडयिष्यामि, ब्रूत वा हास्यकारणम् ॥ ९३ ॥ || पशुवद्वाटके क्षिप्ताः, पण्डिताः क्षीणबुध्धयः । ययाचिरे ते दिवसत्रयं भूपतिभीरवः ॥ ९४ ॥ भीतानुद्वीक्ष्य तान काचिदब्रवीत् पण्डितस्नुषा । महिषीं बोधयिष्यामि, यूयं मा कुरुताधृतिम् ॥१५॥ ततो विनीता सा राजगृहिणीं निविडाग्रहाम् । सामवाक्यैर्मर्मभिद्भिः, सान्त्वयामास दम्भिनी ॥९६॥ यथा यथा सुवाग्नीरैरभ्यषिञ्चन्नृपप्रियाम् । तथा तथा सा काठिन्यं, सणग्रन्थिरिवादधौ ॥ ९७ ॥
999白中心白白白白白命令99999999999999999999
॥१६
॥
Jain Education
For Private Personel Use Only
Ovw.jainelibrary.org