________________
मद्भायनं नरं दृष्टा, दुर्विकल्पान विधास्यति । अस्मिन् रक्ताऽतिरूपेण, विरक्ता मयि भाविनी ॥७॥ नितम्बिन्या असत्यत्वं, चञ्चलत्वं स्वभावतः । माया पुनरविश्वासो, वनिता विश्वमोहकृत् ॥ ७८ ॥ योषितो मनसः शेषद्रव्येण विदधे विधिः । करिकर्णतडिज्ज्योतिःखलप्रेमरमास्थितीः ॥ ७९ ॥ यत्कर्म कर्तुं नियतिर्नालंभूष्णुरवेक्षयते । तन्नार्यों हेलया कुर्युर्महिषीव सुशर्मणः ॥ २८० ॥
तत्कथा चेयमुच्यते । मालवोऽस्ति ययाऽनन्ता, प्रियं धत्ते समन्ततः । ऋद्धिस्फारा गुणाधारा, धारानाम महापुरी ॥ ८१ ॥ द्विगुणः पक्षशुद्धयाऽभूत्, शैशवात्त्रिगुणस्तथा । आसीत्कलाभिर्यलोकश्चन्द्रात्सार्धचतुर्गुणः ॥ ८२ ॥ तत्राऽरिदमनः कामं, भूषिताऽशेषभूतलः । सुशर्मा यः सुपर्बेव, सुशा नाम पार्थिवः ॥ ८३ ॥ तञ्चित्तकरिवारीव, रतिरूपविजित्वरा । तस्यासीन्महिषी मान्या, मृगनेत्रा मृगावती ।। ८४ ।। सा भूपवर्जमन्येषां, नराणां वदनान्यपि । न पश्यति स्म नियतं, सतीव्रतविधित्सया ॥ ८५॥ बुभुजेऽन्नान्यपि न सा, यानि स्युनरनामभिः । इत्थं मायाविनी राज्ञी, हृजग्राह नरेशितुः ॥ ८६ ॥
in Edat antiga
For Private & Personel Use Only
Whrjainelibrary.org