________________
॥१६०॥
किं नारी किमु किन्नरी किममरी विद्याधरी वाथ किं,
केयं केन कियच्चिरेण कियता कस्मै कथं निम्मिता? ॥ ६७ ॥ चिन्तयन्निति भूपस्ता, यावद्भयोऽपि पश्यति । शीघ्रमुत्थाय सा तावदीर्ण्ययाऽगान्निजे गृहे ॥ ६८॥ प्रणम्य हे तपस्विन्यौ, निविष्टो नृपतिस्ततः। आशीःपूर्व क्षमानाथं, पप्रच्छाद्यां तपस्विनी ॥ ६९॥ | कुशलं तेऽस्ति हे भद्र!, दृश्यसे त्वं नरोत्तमः । किमर्थं कुत आयातः?, क यास्यसि वद स्फुटम् २७० पुनर्नत्वा नृपोऽवादीदायातः पद्मिनीपुरात् । द्रष्टुं देशान्तरं पृथ्व्यां, विमोदेन भ्रमाम्यहम् ॥ ७१ ॥ ततो राजाऽानं पानं, खादिमं स्वादिमं तथा । चतुर्धाऽऽहारमेतस्यै, ददौ वस्त्रादिकं पुनः ॥ ७२ ॥ ततः सार्धं प्रधानेन, गत्वा भूपः सरोवरे । अङ्गं प्रक्षाल्य भुङ्क्त्वा च, स्वयं चागात्सुरालये ॥ ७३ ॥ नमस्कृत्य सुरं भक्त्या, सुप्तस्तत्र सुखेन च । अत्रान्तरे सभार्योऽत्र, खेचरः कोऽपि चागतः ॥ ७४ ॥ वाटिकायां प्रियां प्रेष्य, पुष्पानयनहेतवे । आगाद्देवकुले स प्राक्, सुप्तं भूपं ददर्श च ॥ ७५ ॥ तं दृष्ट्वा खेचरो दध्यौ, अहो कोऽयं नरोत्तमः । रूपं निरुपमं चास्य, नेदृशं क्वापि दृश्यते ॥ ७६ ॥
॥१६॥
For Private Personal Use Only
Jain Educationa l
jainelibrary.org