SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ततः सुमतिसंयुक्तो, राजा श्रीपुरुषोत्तमः । प्रस्तावोचितसामान्यरूपवेषक्रियाधरः ॥ ६१॥ उत्तरापथदेशं प्रत्यचालीदुत्सुको भृशम् । प्रियङ्करा पुरी तेन, क्रमात्प्राप्ता मनोहरा ॥ ६२ ॥ यतः-किं लङ्का किमु देवनायकपुरी कान्ती च किं द्वारिका, किं वा नागकुमारिकाकृतमिदं क्रीडाकृते स्वेच्छया । किं देवेन्द्रविनिर्मितं किमथवा विद्याधरैः कौतुकात् , सृष्टं सत्पुरमत्र यत्रिजगतामाश्चर्यकृद् दृश्यते ॥ ६३ ॥ पुरं रम्यं महाहवें, दृष्ट्वा प्रहर्षितो नृपः । तत्र मार्गादिकं सर्वे, वेत्ति स्वप्नानुसारतः ॥ ६४ ॥ गत्वा तेन मठे तस्मिन्, दृष्टं तत्तापसीद्वयम् । तत्याधै चोपविष्टा सा, वीक्षिता राजकन्यका ॥६५॥ तां वीक्ष्य विस्मितो भूपोऽचिन्तयद्रूपमीदृशम् । केन द्रव्यप्रकारेण, निम्मितं विश्वकर्मणा ? ॥६६॥ यतः-तारुण्यद्रुममञ्जरी किमथवा कन्दर्पसञ्जीविनी, किं लावण्यनिधानभूमिरथवा संपूर्णचन्द्रद्युतिः । マ令る?今や々々々々々々々々々々々々々々々令令るやわる? Jain Education Intel For Private Personel Use Only ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy