________________
$
॥१५९॥
Jain Education
अन्यच्च - शास्त्राभ्यासाद्विविधविदुषां चित्तमाहादयन्ती, गगनादभिमत सखी वर्गमुल्लासयन्ती । पद्मापुत्रं सुरभिकुसमैर्नित्यमभ्यर्च्चयन्ती, चेतःशुद्धयेष्टदमनुपमं मन्त्रमाराधयन्ती ॥ ५६ ॥ गेहान्तःस्था परिचितसखी लोकमालापयन्ती, नित्यं हर्षान्मधुरवचनां सारिकां क्रीडयन्ती । देशायातानभिवननरान्नागरान् द्वेषयन्ती,
कञ्चित्कालं स्म नयति मनोऽभीष्टमासादयन्ती ॥ ५७ ॥ युग्मम् ।
| यतः - इत्यादिसकलां वार्त्ता, कथयित्वा गतो नरः । ततः सुमतिना सर्व्वं, स्वरूपं ज्ञापितो नृपः ॥ ५८ ॥ तद्दिने सुमती रात्रौ ददर्श स्वप्नमीदृशम् । हेममालायुतो राजोत्तरस्या दिश आगतः ॥ ५९ ॥ इत्थं स्वप्नं प्रगे मन्त्री, भूपस्याग्रे न्यवेदयत् । ततो विशेषतो हर्ष, दधाति स्म घराधिपः ॥
२६० ॥
For Private & Personal Use Only
महा.
।। १५९॥
www.jainelibrary.org