SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ $ ॥१५९॥ Jain Education अन्यच्च - शास्त्राभ्यासाद्विविधविदुषां चित्तमाहादयन्ती, गगनादभिमत सखी वर्गमुल्लासयन्ती । पद्मापुत्रं सुरभिकुसमैर्नित्यमभ्यर्च्चयन्ती, चेतःशुद्धयेष्टदमनुपमं मन्त्रमाराधयन्ती ॥ ५६ ॥ गेहान्तःस्था परिचितसखी लोकमालापयन्ती, नित्यं हर्षान्मधुरवचनां सारिकां क्रीडयन्ती । देशायातानभिवननरान्नागरान् द्वेषयन्ती, कञ्चित्कालं स्म नयति मनोऽभीष्टमासादयन्ती ॥ ५७ ॥ युग्मम् । | यतः - इत्यादिसकलां वार्त्ता, कथयित्वा गतो नरः । ततः सुमतिना सर्व्वं, स्वरूपं ज्ञापितो नृपः ॥ ५८ ॥ तद्दिने सुमती रात्रौ ददर्श स्वप्नमीदृशम् । हेममालायुतो राजोत्तरस्या दिश आगतः ॥ ५९ ॥ इत्थं स्वप्नं प्रगे मन्त्री, भूपस्याग्रे न्यवेदयत् । ततो विशेषतो हर्ष, दधाति स्म घराधिपः ॥ २६० ॥ For Private & Personal Use Only महा. ।। १५९॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy