________________
अस्मिन दृष्टे स्मृता साऽद्य, स्मृतौ च पितरावपि । तन्मेऽभून्मानसे दुःखं, विरहात्तेन रोदिमि ॥४६॥ मन्त्र्यूचे वद भोः पान्थ!, किंनाम्नी क्वास्ति सा पुरी। को भूपस्तत्र वार्ता चाऽपूर्वा काचित्प्रवर्त्तते?४७| पथिकोऽबादीन्मन्त्रीश! सुमतेऽस्त्युत्तरापथे । प्रियङ्करा पुरी तत्र, राजा श्रीसत्यशेखरः ॥ ४८ ॥ सत्यश्रीरिति तस्यास्ति, पट्टदेवी च देवता । शीलसन्नद्धसर्वाङ्गा, भाग्यसौभाग्यशोभिता ॥ १९ ॥ तत्कुक्षिसम्भवा पुत्री, कमलश्रीविचक्षणा । सीमन्तिनीजने सीमा, सा पुनर्नरमत्सरा ॥ २५० ॥
यतः-शशिनि खलु कलङ्कं कण्टकाः पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् ।
___ दयितजनवियोगो दुर्भगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥ ५१ ॥ तत्पुरः पूर्वदिग्भागेऽस्त्येकं देवकुलं वरम् । तस्यासन्ने मठे चास्ति, सत्परिव्राजिकाद्वयम् ॥ ५२ ॥ नानाविधमहाविद्यालब्धिसिद्धिविराजिता । मन्त्रतन्त्रादिकपट, सर्व जानाति चादिमा ॥ ५३ ॥ तन्मठात्पुरतोऽप्यस्ति, रम्यं हयं महोन्नतम् । राजपुत्र्यवसेत्तत्र, पुरं मुक्त्वा नरक्रुधा ॥ ५४ ॥ मठे तपस्विनीपार्श्वे, सा करोति गमागमौ । तत्र शिक्षति शास्त्राणि, दक्षा नवनवानि च ॥ ५५ ॥
Jain Education
to
For Private & Personel Use Only
Slaw.jainelibrary.org