________________
धम. राजा स्माह मया रात्रौ, दृष्टोऽद्य स्वप्न ईदृशः। तस्या रूपेण कन्याया, मोहितोऽस्मि सचिन्तकः॥१७॥ ॥१५७॥ मन्त्र्यूचे देव ! का चिन्ता, स्वप्नदृष्टे हि वस्तुनि । रम्यस्वप्नात् शुभं भावि, स्वप्नः प्रोक्तो बनेकधा॥१८॥
उक्तञ्च-समधातोः प्रशान्तस्य, धार्मिकस्यातिनीरुजः।
स्यातां पुंसो जिताक्षस्य, स्वप्नौ सत्यौ शुभाशुभौ ॥ १९ ॥ अनुभूतः श्रुतो दृष्टः, प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतश्चिन्तासन्ततिसम्भवः ॥ २२० ॥ देवताद्युपदेशोत्थो, धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च, स्वप्नः स्यान्नवधा नृणाम् ॥ २१॥ प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरैः॥ २२ ॥ रात्रेश्चतुर्पु यामेषु, दृष्टः स्वप्नः फलप्रदः । मासै दशभिः षड्भिस्त्रिभिरेकेन च क्रमात् ॥ २३ ॥ निशान्ते घटिकायुग्मे, दशाहात्फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः, सद्यः फलति निश्चितम् ॥२४॥ मल(माला)स्वप्नोऽह्निदृष्टश्च, तथाऽऽधिव्याधिपीडितः। मलमूत्रादिपीडोत्थः, स्वप्नः सर्वो निरर्थकः २५॥ प्रधानः पुनरित्यूचे, किं नेत्याभानकः श्रुतः । यदृथार्थे जनाः प्राहुः, स्वप्नपृष्ठे प्रधावनम् ॥ २६ ॥
॥१५७॥
Jain Education
anal
For Private & Personel Use Only
L
ainelibrary.org