________________
महा.
धर्म कृतो राज्याभिषेकश्च, जयढक्कारवोऽभवत् । आज्ञा प्रवर्त्तिता विश्वे, पुरुषोत्तमभूभुजः॥२॥ ॥५६॥ अथ पद्मोत्तरो राजा, दत्वा राज्यं स्वसूनवे । हितशिक्षा ददौ सम्यग् , विदग्धैर्भाषितामिति ॥३॥
यतः-यः क्षोणी निजकां न रक्षति मुदा वाच्यः स भूपो मृषा,
यः शिष्याय हितानि नोपदिशति प्रायो गुरुर्नेदृशः। नापत्यानि निजानि पालयति या माताऽपि सा कीदृशी,
को नामैष पिता न शिक्षयति यः पुत्रं हितार्थीभवन् ? ॥ ४ ॥ अन्यच-याता यान्ति महीभुजः क्षितिमिमां यास्यन्ति मुक्त्वाऽखिलां,
नो याता न च याति यास्यति न वा केनापि साधू धरा । यत्किञ्चिद्भुवि तद्विनाशि सकलं कीर्तिः परं स्थायिनी,
मत्वैवं वसुधाधिपैःपरकृता लोप्या न सत्कीर्तयः ॥ ५॥ बहुभिर्वसुधा भुक्ता, राजभिः सगरादिभिः। यस्य यस्य यदा भूमी, तस्य तस्य तदा फलम् ॥ ६॥
८६
Jain Education
For Private 3 Personal Use Only
Xiaw.jainelibrary.org