SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ एवं ब्रुवाणो वाक्यानि, निर्जगाम पुराद्वहिः । द्वारपालैरपि पुरप्रतोली पिदधे तदा ॥ ८१ ॥ ॥१५५॥ विषादं बिभरामास, स चाकृष्टः पुराद्भटः । अहो निशायां भीमायां शृगालेभ्योऽपि मे भयम् ॥ ८२ ॥ कस्याहं कुत्र गच्छामि, को मेऽस्ति शरणं वने । इति कण्ठागतश्वासो, मुमूर्च्छ च पदे पदे ॥ ८३ ॥ तदुच्चभूरुहशाखामारुह्य रजनीमिमाम् । नेष्यामि नियतं प्रातर्यद्भाव्यं तद्भविष्यति ॥ ८४ ॥ धीरे वृक्षाग्रमारुडे, क्षपायां सोऽपि केसरी । दंष्ट्राविसङ्घटमुखो ब्रत्कुर्वन्नाययौ क्रमात् ॥ ८५ ॥ मृगारिर्नरगन्धेन, यावत्तस्थौ तरोरधः । तावद्धीरकरात्कुन्तो, वेपमानादधोऽपतत् ॥ ८६ ॥ तीक्ष्णाग्रकुन्तघातेन, धीरपुण्येन च द्रुतम् । मर्मविद्धो मृगारातिर्मृत्युमाप मुहूर्त्ततः ॥ ८७ ॥ धीरः प्रभाते वृक्षाग्रादनुत्तरन् सवेपथुः । बोधितः सिंहपञ्चत्वं वयस्यैरिव वायसैः ॥ ८८ ॥ भीतभीतस्तमादाय, निवृत्तो विभ्रमोदुरः । व्याजहार ससंरम्भ, विशेषावादिनो नरान् ॥ ८९ ॥ यात रे ! ब्रूत राजानं मन्मत्सरधरान् तथा । मत्प्रसादात्पुरं सर्व्वं सुखं तिष्ठतु निर्भयम् ॥ १९० ॥ निहत्य सिंह सबलं, धीरो धीरशिरोमणिः । पुरद्वारमितो देव !, त्वन्मानमभिवाञ्छति ॥ ९१ ॥ For Private & Personal Use Only Jain Education tional महा. ॥१५५॥ ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy