________________
भवितव्यनियोगेन, भाव्यं भवति नान्यथा। नालिकेरफलाम्भोवद्, गजभुक्तकपित्यवत् ॥ ७१ ॥ कर्मायत्तं फलं पुंसां, बुद्धिः कर्मानुसारिणी । तथापि सुधियः कार्य, सुविचार्येव कुर्वते ॥ ७ ॥ विधिना विहिते मार्गे, यद्भवेद्देवनिर्मितम् । न शक्यमन्यथाकर्तु, सशकैस्त्रिदशैरपि ॥ ७३ ॥ कथयामि पुनस्तेऽहं, भवितव्योपरि स्फुटम्। सोत्कर्ण श्रूयतां चैतत्, कथाचूडकथानकम् ॥ ७४ ॥ तथाहि-जम्बूद्वीपेऽत्र भरते, नाम्नास्ति मिथिलापुरी। रणसारो रसानाथस्तत्राभूदिन्द्रसन्निभः ॥७५॥ सती शीलवती तस्य, प्रिया प्रेमगुणान्विता । कान्तानुगामिनी नित्यं, सुरूपाऽऽनन्ददायिनी ॥ ७६ ॥ यतः-पत्यौ रता सुशीला च, रतक्षणविचक्षणा । प्रियंवदाऽतिरूपा च, पुण्यैः संप्राप्यते प्रिया ॥७७॥ तयोदिवानिशं प्रीत्या, दम्पत्यो रममाणयोः । अन्याः शुभयोगेन, जातः पुत्रो महाधृतिः॥ ७८॥ पित्रा चक्रे कथाचूडो, नाम तस्य महोत्सवात्। क्रमात्तेनाऽखिलं शास्त्रं, कलाभिः सह शिक्षितम् ॥ ७९॥ क्रमात्स यौवनं प्राप, युवतीजनमोहनम्। स्वेच्छया रमते नित्यं, कथाचूडकुमारकः ॥ २८ ॥ इतश्च मगधे देशे, कुशाग्रपुरपत्तने । समकेशरी राजाऽभूच्छत्रुकुञ्जरकेशरी ॥ ८१॥
Jan Education
a
l
For Private Personal use only
Mainelibrary.org