SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 00000 ॥१॥ धर्म. मुनिनोक्तञ्चरे मूर्ख, त्वत्पिताऽयं न वेत्सि किम्? । कृत्वा मिथ्यात्वमार्तेन, मृत्वाऽसौ च्छगलोऽभवत्॥६॥ महा. अटेण य तिरियगई, रुद्दज्झाणेण पावए नरयं । धम्मेण देवलोओ, सिद्धिगई सुक्कडाणेणं ॥६३ ॥ तवास्ति यदि सन्देहस्तदामुं नय मन्दिरे । मुत्कलं मुञ्चयित्वा तु, पतित्वा पादयोस्ततः॥ ६४ ॥ कथितव्यं त्वया तात !, संप्राप्तं मरणं यदा । तदा मया न किं पृष्टं, दुःखपीडितचेतसा ? ॥६५॥ युग्मम् ॥ देवीदत्ताभिघस्सूनुस्तवाहं कथ्यतां ततः । निधेयमस्ति यत्किञ्चित्प्रसद्य मम दीयताम् ॥ ६६ ॥ एवं कृतेऽथ मेषेण, सौधकूणे निजाविणा । दर्शितं निघिसंस्थानं, स प्राप खनिते धनम् ॥ ६७ ॥ काव्यम्-पापान्निवारयति योजयते हिताय, गुह्यं निगृहति गुणान प्रकटीकरोति । | आपद्गतश्च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥ ६८ ॥ ॥१५॥ न मातरि न सौदर्ये, न दारेषु न बन्धुषु । विश्रम्भस्तादृशः पुंसां, यादृग् मित्रे निरन्तरम् ॥ ६९ ॥ पुनर्धर्मधनः प्राह, श्रीपतिं प्रति सत्यवाक् । देवोऽपि भाविनीरेखां, को नु मार्जयितुं क्षमः ? ॥२७०। Jain Education anal For Private Personel Use Only XMaw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy