________________
जमे
॥१५४॥
गृह्णीत मम सर्वस्वं, विना जीवं दयालवः !। एकोऽहमेव भर्नाऽस्मि, निजजायागृहाङ्गणे ॥ ५९॥ महा. ततः सहासं ते चौरास्तत्पराक्रमरञ्जिताः । तं तत्यजुर्वस्त्रशेषं, सकम्पं गजकर्णवत् ॥ १६० ॥ गृहिणीक्षिप्तगरलं, तस्मादाप्तं च शम्बलम् । बुभुक्षितैस्तैqभुजे, यमसेवाचिकीर्षुभिः ॥ ६१ ॥ आहारदोषात्ते चौराः, शिश्यिरे दीर्घनिद्रया । धीरोऽपि विभ्रमभ्रान्तस्तत्सामीप्यमुपाययौ ॥ ६२ ॥ मरुधुनितकू/स्तान , सजीवानेव चिन्तयन् । पुनरेव पलायिष्ट, धीरो दूरं भयातुरः॥ ६३ ॥ विश्वास्य भामरे धूर्ताः, ! गृहीप्यथ भटोत्कटम् । इति कांकः क्षणैकेनापनिन्ये तस्य संशयः ॥ ६४ ॥ वायसावृतदेहानां, मृतानां परिमोषिणाम् । मण्डलाग्रेण मुण्डानि, छित्त्वा कट्यां बबन्ध सः ॥ ६५ ॥ कटीनिबद्धैस्तच्छीऍस्तुम्बीफलनिभैस्तदा । तरीतुं दौस्थ्यतटिनी, स तारक इवाबभौ ॥ ६६ ॥ तच्छस्त्रवस्त्राण्यपि स, समादाय मदोद्धरः । जगाम हस्तिनापुरं, श्रीहर्षनृपराजितम् ॥ ६७ ॥ राहुरूपसमान्मौलीन् , राजद्वारे मुमोच सः । स्वदोष्णोः पौरुषं राज्ञे, शशंस च सविस्तरम् ॥ ६८॥ राजाऽपि दुर्द्धरान् चौरान्, देशोपद्रवकारकान् । अजेयान् निहतान् तेन, वीक्ष्य विभ्रममासदत् ॥ ६९ ॥
||१५४॥
JainEducation
For Private Personel Use Only
O
w.jainelibrary.org