________________
महा.
धर्मकुण्डे प्रज्वाल्यमानं तत्, सञ्जातः स्वर्णपूरुषः । स्कन्धे धृत्वा कुमारेण, स चानीतो निजे गृहे ॥४१॥ ॥१५३॥ मुक्त्वा तं च नृपस्याग्रे, संबन्धः कथितोऽखिलः। ज्ञात्वा पुत्रस्य सद्भाग्य, सहर्षोऽभून्नृपस्ततः॥४२॥
अन्यदा तत्पुरोयानेऽभ्यागात्सूरिर्गुणाकरः। साधुसप्तशतीयुक्तः, स्थितस्तत्र शुभक्षितौ ॥ ४३ ॥ गुरोरागमनं ज्ञात्वा, तदा पद्मोत्तरो नृपः । सपुत्रः सैन्ययुक्तव, गत्वा च तमवन्दत ॥ ४४ ॥ गुरुर्धांशिषं दत्त्वा, प्रारंभे धर्मदेशनाम् । भवादृशो भवारण्ये, पतन्ति किं पुनः परे ? ॥४५॥
संपदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः परहितं न कुरुध्वम् ॥ ४६॥ अर्हद्भक्तिमतां गुरुस्मृतिजुषां क्रोधादिशत्रुद्विषां, भक्त्या पञ्चनमस्कृतिं च जपतां दानादिकं कुर्वताम् । इत्थं सिद्धिनिबन्धनोद्यतधियां पुंसां यशःशालिनां. श्लाघ्यो मृत्युरपि प्रनष्टरजसां पर्यन्तकालागतः ॥ ४७॥
॥१५॥
Jain Education
anal
For Private & Personal Use Only
Shrjainelibrary.org