SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६ Jain Education इष्टं वैद्योपदिष्टं तत्, प्रतिज्ञा पूरिताऽद्य यत् । वरमालां ततः कन्या, कुमारस्य गलेऽक्षिपत् ॥९७॥ अथ पद्मोत्तरेणाशु, कृत्वा सामग्रिकां वराम् । ततः सुरङ्गन्तस्तस्य, सा पुत्री परिणायिता ॥ ९८ ॥ भोजयित्वा च सन्मान्य, वालितास्ते नराधिपाः । दत्त्वा शिक्षां कुमारेण, सार्धं संप्रेषिता सुता ॥९९॥ सोऽप्यागच्छन्निजे राज्ये, प्रमोदात्प्रेयसीयुतः । तस्य पुरप्रवेशं चाकारयतत्पितोत्सवात् ॥ १०० ॥ तदा पद्मोत्तरो भृपो, वध्वा रूपेण रञ्जितः । मेने धन्यं सुतं यस्थ, प्रियाऽभूद्गुणभूषिता ॥ १ ॥ यतः - शीलं मार्द्दवमार्जवः कुशलता निर्लोभता च त्रपा, वात्सल्यं स्वपरातिथिप्रभृतिके प्रेष्ये वरावर्द्धनम् । औचित्यं श्वशुरौकसि स्थिरमनास्तद्दूषणाच्छादनं, atri मण्डनमीदृशो गुणगणः शेषं तु भारात्मकम् ॥ २ ॥ तदा तुष्टो नरेन्द्रोऽसौ राधावेवस्य साधनात् । कुमारस्य विनीतस्य, युवराजपदं ददौ ॥ ३ ॥ अन्यदा स्थानमासीनो, यावद्रूपः सुतान्वितः । षट्त्रिंशद्राजकुल्या च, संसेवितपदाम्बुजः ॥ ४ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy