________________
२६
Jain Education
इष्टं वैद्योपदिष्टं तत्, प्रतिज्ञा पूरिताऽद्य यत् । वरमालां ततः कन्या, कुमारस्य गलेऽक्षिपत् ॥९७॥ अथ पद्मोत्तरेणाशु, कृत्वा सामग्रिकां वराम् । ततः सुरङ्गन्तस्तस्य, सा पुत्री परिणायिता ॥ ९८ ॥ भोजयित्वा च सन्मान्य, वालितास्ते नराधिपाः । दत्त्वा शिक्षां कुमारेण, सार्धं संप्रेषिता सुता ॥९९॥ सोऽप्यागच्छन्निजे राज्ये, प्रमोदात्प्रेयसीयुतः । तस्य पुरप्रवेशं चाकारयतत्पितोत्सवात् ॥ १०० ॥ तदा पद्मोत्तरो भृपो, वध्वा रूपेण रञ्जितः । मेने धन्यं सुतं यस्थ, प्रियाऽभूद्गुणभूषिता ॥ १ ॥ यतः - शीलं मार्द्दवमार्जवः कुशलता निर्लोभता च त्रपा,
वात्सल्यं स्वपरातिथिप्रभृतिके प्रेष्ये वरावर्द्धनम् ।
औचित्यं श्वशुरौकसि स्थिरमनास्तद्दूषणाच्छादनं, atri मण्डनमीदृशो गुणगणः शेषं तु भारात्मकम् ॥ २ ॥
तदा तुष्टो नरेन्द्रोऽसौ राधावेवस्य साधनात् । कुमारस्य विनीतस्य, युवराजपदं ददौ ॥ ३ ॥ अन्यदा स्थानमासीनो, यावद्रूपः सुतान्वितः । षट्त्रिंशद्राजकुल्या च, संसेवितपदाम्बुजः ॥ ४ ॥
For Private & Personal Use Only
w.jainelibrary.org