________________
सौभाग्यं भुवनाधिपत्यपदवीं रूपं ददात्यद्भुतं, लक्ष्मी कामपि सञ्चिनोति तनुते कुन्दावदातं यशः।। भोगान्मर्त्यसुरेन्द्रयोरपि सुखं दत्ते प्रदत्ते शिवं, तत्किं यन्न ददाति सौख्यमसमंतप्तं विशुद्धं तपः ॥३७॥ यन्न सिध्यति तन्नास्ति, तपोमाहात्म्यतोऽङ्गिनाम् । वाञ्छिर्ताथस्य संसिद्धिर्यथाऽभूत्पुरुषोत्तमे ॥३८॥ पप्रच्छ प्रभुपार्श्वे स, गणभृगौतमः पुनः । कथं सत्तपसा सिद्धिः, सञ्जाता पुरुषोत्तमे ॥ ३९॥ मेघमुक्तं यथा नीरं, वस्तुवर्णसमं भवेत् । स्वाम्युवाच तथा सर्वसत्त्वभाषानुगं वचः ॥ ४०॥ अस्मिन्नेव महाद्वीपे, क्षेत्रे भरतसंज्ञिके । पद्मिनीपुरमित्यस्ति, पद्मासुन्दरमन्दिरम् ॥ ४१ ॥ वसन्ति धनिनो लक्षकोटीशा यत्र लक्षशः । खेलन्ति भोगिनो यत्र, परमानन्दपूरिताः ॥ ४२ ॥
यतः-दुग्धेन धेनुः कुसुमेन वल्ली, शीलेन नारी सरती जलेन।'
सुस्वामिना भान्ति सभासदश्च, शमेन विद्या नगरी धनेन ॥ ३ ॥ सुधर्मशीलाश्च विशुद्धचित्तास्तीर्थेषु पात्रेषु च दत्तविनाः । भयोज्झिता वीतवियोगशोका, विवेकिनो यत्र वसन्ति लोकाः ॥ ४४ ॥
Jain Education
a
l
ला
For Private Personal Use Only
Mainelibrary.org