________________
। अतः सन्मान्य भूपेन, दत्त्वा श्रेष्ठिपदं पुरे । सुखासने निवेश्यासौ, प्रेषितो निजवेश्मनि ॥ ७६० ॥ ॥१४॥ एवं दिने दिने तस्य, बभूवुर्बहुसंपदः । विवेकात्तन्न कुर्यात्स, येन कुप्यति भूपतिः ॥ ६१॥
एकदा तत्पुरे राजसभायां कोऽपि धुर्तराट् । कोटिमूल्यानि रत्नानि, करे कृत्वा समागतः ॥ ६२ ॥ स प्रोचे मूनि रत्नानि, पञ्च तस्मै ददाम्यहम् । समुद्रस्य पयः पर्ने, सङ्ख्याय कथयेन्मम ॥ ६३ ॥ मच्चित्ते संशयोऽप्यस्ति, मध्ये कर्दमनीरयोः। किं न्यूनमधिकं किं वा, यो दक्षः स वदत्विदम् ॥६॥ तदा तस्य न केनापि, भग्नोऽयं वक्रसंशयः। तच्छृत्वा धनदत्तस्योत्पन्ना बुद्धिः सुरीवरात् ॥६५॥ तत्रागत्य विवेकी सोऽवादीद्वादिनरं प्रति । हंहो भद्र ! घनः पङ्कः, स्वल्पं नीरश्च विद्यते ॥ ६६ ॥ यदि ते संशयस्तर्हि, गङ्गादितटिनीजलम् । पृथक् कृत्वा समुद्राच्च, नीरपङ्कनै पृथक् कुरु ॥ ६७॥ तुलामादाय दक्ष ! त्वं, ततस्तोलय तवयम् । तुलिते ज्ञास्यते सर्व, वचो मन्यस्व मेऽथवा ॥ ६८॥ ज्ञातं प्राक् तेन मत्पृष्टं, चेन्न कः कथयिष्यति । रमिष्येऽहं तदा धूर्तकलया नगरेऽखिले ॥६९ ॥ असाध्यं वचनं तेन, मानितं हारितं पुनः । गृहीत्वा पञ्च रत्नानि, राज्ञा निष्काशितः पुरात् ॥७७०॥
॥१४॥
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org