SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ - 0 . महा. ॥१३॥ देशनान्ते गुरुं नत्वा, रत्नपालो वदत्प्रभो ! । यद् यत् कर्मस्वरूपं तु, पृच्छामि वद तत्तथा॥ ५४॥ कथं मे बलिनो राज्यं, गृहीतं जयमन्त्रिणा? । कर्थिता जयेनैव, कथं शृङ्गारसुन्दरी ? ॥ ५५॥ कर्मणा केन राज्यं तद्, गतं लब्धं पुनर्मया । सर्वकार्यकरो लब्धो, दुर्लभोऽपि कथं रसः ? ॥ ५६ ॥ पीडिता कुष्ठरोगेण, कथं कनकमञ्जरी । केन कर्मविपाकेन, जातान्या गुणमञ्जरी ? ॥ ५७॥ कथं तयोर्द्रयोदवे !, गुणो जातोऽल्पयोगतः । एवं पुरातनं कर्म, सर्वेषां ब्रूहि केवलिन् ! ॥ ५८ ॥ केवली स्माद हे राजन्नत्रैव भरताभिधे । क्षेत्रे रत्नपुरे पूर्व, रत्नवीरो नृपोऽभवत् ॥ ५९॥ श्रीदेवीप्रमुखास्तस्य, नव राइयोऽभवन् वराः । तत्पुरे वणिजौ सिध्धधनदत्ताभिधावुभौ ॥ ६६० ॥ अदत्तयोगतस्तौ द्वौ, जातौ दारिद्यपीडितौ । श्रूयते जनगीरवं, नादत्तमुपतिष्ठति ॥ ६१ ॥ लाभ्यां प्रोक्तं मिथोऽन्येशुधनार्थे कश्चिदुद्यमः । क्रियते येन सद्भाग्याभाग्ययोलभ्यतेऽन्तरम् ॥६२॥ काचिद्देवी ततस्ताभ्यामाराध्या शुभभावतः। विंशत्याऽथोपवासैः सा, प्रत्यक्षा देवताऽभवत् ॥ ६३ ॥ प्रोचे सैवमहो वत्सौ !, द्वयोर्लक्ष्मीविवेकयोः । मध्ये याच्यं विमृश्यैकं, द्वयं नैव प्रदीयते ॥६४ ॥ ॥१३५॥ Jain Education anal For Private Personel Use Only jainelibrary.org Hal
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy