________________
इत्थं पूर्वभवं श्रुत्वा, फलं चाप्यल्पकर्मणः । जन्मेजयनृपो बुद्धो, वैराग्यं प्राप सप्रियः ॥ ४३ ॥ चन्द्रोदयसुतं राज्ये, निवेश्याथ स भूपतिः । प्रियायुग्मयुतो दीक्षा, जग्राह ज्ञानिनोऽन्तिके ॥ ४४ ॥ इतश्चामिततेजाः स, मृत्वाऽऽर्तध्यानतत्परः । वने कापि प्रचण्डोऽभूत्, षण्डस्तादृशकर्मतः ॥४५॥ गतोऽन्यदा वने तत्र, जन्मेजयमुनीश्वरः । कायोत्सर्गे स्थितस्तत्र, कृत्वा सुस्थिरमानसम् ॥ ४६ ॥ भ्रमंस्तत्रागतः शण्डो, दृष्ट्वा तं सुस्थितं मुनिम् । दधावे पूर्ववैरेण, शृङ्गघातैर्हतो मुनिः ॥ १७॥ पुनः पादैन्यमान, आत्मानं स मुनीश्वरः । अध्यासयति शान्तात्मा, न चचाल मनागपि ॥ ४८॥ उपसर्गान्सहन् जज्ञे, सोऽन्तकृत् केवली क्षणात् । पूरयित्वा तदा स्वायुर्जगाम परमं पदम् ॥ ४९॥ वृषः सिंहहतो मृत्वा, तत्पापान्नरके ययौ । पुनस्तिर्यङ् नारकश्चैत्यभ्रमत् सुचिरं भवे ॥ ६५० ॥ साध्वी तु रत्नमाला सा, जयमालासमन्विता | चिरं सम्पाल्य चारित्रं, स्वर्गलोकं गता ततः ॥५१॥ अवतीर्य विदेहेऽथ, तीर्थङ्करकरेण ते । उभे अपि व्रतं प्राप्य, प्रापतुर्मोक्षमक्षयम् ॥ ५२ ॥ सङ्कटेऽपि यथा शीलं, पालितं रत्नमालया । अन्यैरपि तथा पाल्यं, निर्मलं मोक्षकाक्षिभिः ॥ ५३ ॥
P
ainelibrary.org
JainEducational
For Private 3 Personal Use Only