SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ एकत्र जन्मन्यहितं विषाद्यं, मिथ्यात्वमाहन्ति नृणामनन्तम् ॥ ३५ ॥ | मिथ्यात्वं परमो वैरी, मिथ्यात्वं परमं तमः । मिथ्यात्वं भवकूपान्ते, पातयत्यनिशं खलु ॥ ३६ ॥ अन्यच्च - शीलानि दानानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतपालनञ्च, सम्यक्त्वपूर्वाणि महाफलानि ॥ ३७ ॥ पापं यदर्जितमनन्तभवैर्दुरन्तैः सम्यक्त्वमेकमखिलं सहसा भिनत्ति । भस्मीकरोति सहसा तृणकाष्ठराशीं, किं नोर्जितोज्ज्वलशिखो ज्वलनः प्रसिद्धः ॥ ३८ ॥ अतस्त्रिधा सद्गुरुदेव धर्म्म - भेदात्सुसम्यक्त्वमिदं प्रपाल्यम् । श्रीसंप्रतिश्रेणिकवच कर्णश्रीरामकृष्णादिकवत् सुभावात् ॥ ३९ ॥ सम्मत्तं उच्छिन्दिय, मिच्छत्तारोवणं कुणइ नियकुलस्स । सो विवंसो, दुग्गइ मुहसंमुहो नीओ ॥ २४० ॥ यतः -- दंसणभट्ठो भट्टो, दंसणभठ्ठस्स नत्थि निवाणं । Jain Education ional For Private & Personal Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy