SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ धर्मः किं करोमि ? क गच्छामि ?, निर्भाग्योऽहं हहा मम । सर्वेषामेव सौख्यानां, स्थाने नैकोऽप्यभूत्सुतः॥ मह ॥१॥ किं कुर्वे बान्धवैश्वर्यैः, किं कुर्वे हदृसद्मभिः । सर्वः परिग्रहोऽप्येवमेकं पुत्रं विना वृथा ॥ २७ ॥ यतः-पियमहिलामुहकमलं, बालमुहं धूलिधूसरच्छायम् । | सामिमुहं सुपसन्नं, तिन्निवि पुन्नेहिं पावन्ति ॥ २८॥ इत्यादि चिन्तयित्वासौ, प्रोवाचैवं प्रियां प्रति । खेदं मा कुरु पुत्रार्थे, मयोपायः करिष्यते ॥ २९॥ ततश्च श्रेष्ठिनारब्धं, मन्त्रयन्त्रादिपूर्वकम् । देवताराधनं देव्याः, पूजनं होमशान्तिकम् ।। २३०॥ मिथ्यात्वेऽभून्मनस्तस्य, कृतं पाखण्डिनां व्रतम्। सम्यकत्वं मलिनश्चक्रे, जिनधर्मविरोधतः ॥३१॥ अथ तत्र पुरे धर्मधनो नाम्ना पवित्रधीः । मित्रं तस्यास्ति सोऽन्येद्युरुवाच श्रेष्ठिनं प्रति ॥ ३२॥ भो मित्र! श्रीपतिश्रेष्ठ ! मिथ्यात्वं मूढ मा कुरु। मिथ्यात्वतो भवेत्सिद्धिस्तदा कोऽप्यसुखी नहि ॥३३॥ मित्र! मिथ्यात्वशब्दार्थ, विचारय निजे हृदि । यत्किञ्चित्क्रियते मिथ्या, मिथ्यात्वं हि तदुच्यते ॥३४॥ उक्तश्च-विषादिरुग्वहिरिपुव्रजेभ्यो, मिथ्यात्वमत्यन्तदुरन्तदोषम्। ॥१३॥ Jain Education tional For Private & Personel Use Only Orjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy