________________
भोजनानन्तरं सर्व, कथयिष्यामि कारणम् । अग्रेदक्षा इदं प्राहुः, प्रथमं भोजनं फलम् ॥ १५ ॥ एवं संतोष्य सद्धाण्या, श्रेष्ठिनं हेतुयुक्तया। कारयामास सा दक्षा, स्नानाद्यां भोजनक्रियाम् ॥ १६ ॥ भोजनान्ते क्षणं सुप्तः, प्रबुद्धः स्वयमेव सः। ततः पप्रच्छ सत्प्रीत्या, भायाँ दुःखस्य कारणम् ॥ १७ ॥ जज़ल्प चित्तसङ्कल्पं, प्रियं प्रति प्रिया ततः । स्वामिन्मे बाधते चित्तमनपत्यत्वमेव च ॥ १८॥ वन्ध्याकदर्थना यत्र, अपरं सुगतिर्नहि । श्रूयते भारते श्लोकस्तदर्थमवधारय ॥१९॥ यतः-अपुत्रस्य गति स्ति, स्वर्गो नैवच नैवच । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्धर्म समाचरेत् ॥२२०॥ सख्या गृहे सुतान्वीक्ष्यापत्यचिन्ता ममाप्यभूत् । तच्छृत्वाऽचिन्तयच्छ्रेष्ठी, पुत्रचिन्ताप्रवर्तितः ॥२१॥ गन्धेनेव प्रसूनानि, विवेकेन गुणा इव । तनयेन विना पुंसां, न विभाति विभूतयः ॥ २२ ॥ शैत्यमुत्पादयन्नङ्गे, सुधारस इवोच्चकैः । रमते तनुजन्माङ्के, धन्यानामेव योषिताम् ॥ २३ ॥ उत्पतन्निपतन रिंषन्, हसन लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः ॥ २४॥ विना स्तम्भं यथा गेहं, यथा देहं विनात्मना । तरुर्यथा विना मूलं, तथा पुत्रं विना कुलम् ॥ २५ ॥
Jain Education to
For Private & Personal use only
Owainelibrary.org