SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Jain Education Int नैमित्तिको मया पृष्टः, तेनेदं कथितं वचः । वर्षैर्द्वादशभिः पूर्णेरायास्यति तव प्रभुः ॥ २१ ॥ स्वत्पदेऽथ मया यक्षः, स्थापितः प्रतिमामयः । पूर्व्वभक्तिवशात्स्वामिंस्तवाज्ञा न च खण्डिता ॥ २२ ॥ महोत्सवेन भूपालः, प्रविवेश पुरान्तरे । खेचरं वालयित्वाथ, राज्यभारं बभार च ॥ २३ ॥ क्रमेण रत्नमालायां, सुतश्चन्द्रोदयाभिधः । अभवत् पुण्ययोगेन, ववृधे स च लीलया ॥ २४ ॥ अथान्येद्युः पुरोधाने, ज्ञानी सूरिः समागतः । वन्दनाय गतो राजा, तत्रान्तःपुरसंयुतः ॥ २५ ॥ तिस्रः प्रदक्षिणा दत्त्वा गुरुं नत्वोपविश्य च । श्रुत्वा सदेशनां प्रान्ते, भूपोऽवादीत्कृताञ्जलिः ॥ २६ ॥ गुरो ! मे कर्म्मणा केन, दुःखं द्वादशवार्षिकम् । पुनः पुनर्वियोगश्च संप्राप्तो रत्नमालया ? ॥ २७ ॥ सूरिः प्रोवाच भो भूप !, शालिग्रामे पुराऽभवत् । अनेकगोकुलस्वामी, भद्रनामा कृषीबलः ॥ २८ ॥ तत्प्रिया रुक्मिणीनाम्नी, मिथो द्वौ प्रीतिशालिनौ । शरत्कालेऽन्यदा शालिरक्षणार्थं च तौ गतौ ॥२९॥ | ताभ्यां केदारमध्येऽथ, हंसो हंसीयुतो वरः । क्रीडन्निजेच्छया दृष्टो, लालयन्नपि चार्भकान् ॥ ६३० ॥ गृहीत्वा राजहंसी सा, दत्ता भर्त्रा प्रियाकरे | विनोदात् कुङ्कुमैर्लिहवा, तया मुक्ताऽथ पक्षिणी ॥ ३१ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy