________________
ॐ
॥१३३॥
Jain Education Inter
I
पुनः प्रोचे नृपो मित्र !, दृश्यसे त्वं नरोत्तमः । साहाय्यं कुरु मे राज्ञीप्रत्यानयनहेतवे ॥ ६१० ॥ प्रतिपद्य वचो राज्ञः, खेचरो भूपसंयुतः । वैताढ्याद्रो गतः शीघ्रं, दूतत्वे प्रेषितो नरः ॥ ११ ॥ विज्ञप्तोऽमिततेजाः स गत्वा दूतेन हे प्रभो ! । जन्मेजयप्रियां मुञ्च, तद्विरोधान्न ते शुभम् ॥ १२ ॥ श्रुत्वैवं कोपवान् सोऽपि, स्माह दूतं प्रति स्फुटम् । रे प्रत्यर्पयितुं तस्य, किमानीतास्ति सा मया ? ॥ १३ ॥ वारं वारं हृताप्यय, चटिता साऽस्ति मत्करे । दूतेनाथ स्वरूपं तद्, गत्वा भूपस्य भाषितम् ॥ १४ ॥ मेलितान्यथ सैन्यानि खेचरयोर्द्वयोरपि । रामरावणवज्जातं, तयोर्युद्धं जयार्थिनोः ॥ १५ ॥ मित्रखेच रसांनिध्याद्राज्ञीशीलप्रभावतः । षण्मासैर्भूभुजा जिग्ये, दिव्यास्त्रैः शत्रुखेचरः ॥ १६ ॥ रत्नमालां गृहीत्वाऽथ, मित्रेण सह भूपतिः । आदाय जयमालां च, स प्राप नगरं निजम् ॥ १७ ॥ सहर्षाः सचिवाः सर्वे, स्वजनाश्च प्रजा अपि । आगताः सम्मुखा राज्ञो, मिलिता नतिपूर्वकम् ॥१८॥ पृच्छन्ति स्म प्रजाः स्वामिन्!, किं तेऽभूदिन्द्रजालवत् । हयाकृष्टादि संबन्धो, नृपेणोक्तो निजस्ततः॥ १९ ॥ राज्ञा पृष्टः पुनर्मन्त्री, मां विना राज्यरक्षणम् । कथं कृतं ततो मन्त्री, प्रोवाच शृणु भूपते ! ॥ ६२० ॥
For Private & Personal Use Only
महा.
॥ १३३॥
ainelibrary.org