________________
रौद्ररूपः स रक्ताक्षः, कन्थादण्डायुधावृतः । एकां नारी करे धृत्वा, योगी तत्र समागतः ॥ ७७ ॥ कपाली स करालाक्षो, निविष्टो वेदिकोपरि । अग्रे संस्थाप्य तां बालामिदं वचनमब्रवीत् ॥ ७ ॥ हे भद्रे ! तव भर्ता स, जलार्थ यावता गतः । तावत्त्वं निद्रया सुप्ता, कोमले पर्णसंस्तरे ॥ ७९ ॥ तदा विद्याधरेणैत्य, रागादमिततेजसा । त्वं हृताऽथ मया तस्य, सकाशान्मोचिता बलात् ॥ ५८० ॥ अत्रानीता च हे सुनु!, यदि तस्य विडम्बनात् । निष्कासिता ततो भोगान, भुज्यतां मयका सह ॥१॥ न मन्यसे यदि त्वं मां, तर्हि त्वां मारयाम्यहम् । श्रुत्वैवं वनिता स्माह, शृणु रे पाप ! दुष्टधीः॥२॥ निश्चला मेरुचलापि, कदा चलति भूतले । परं प्राणात्यये नैव, शीलमुल्लङ्घयाम्यहम् ॥ ८३॥ इत्थं महाग्रहं ज्ञात्वा, योगी खड्गमनञ्जयत् । तदा तस्याः स्वरं श्रुत्वा, राज्ञा ज्ञाता निजप्रिया॥८॥ महाक्रोधस्ततो भूपो, गुहाया इव केसरी । निर्माल्यात्प्रकटीभूतः, प्रियापीडां सहेत कः ? ॥ ८५॥ यतः-सद्यो लक्ष्मीप्रियाधान्याऽपहारे सति मानवाः । भवन्ति दुःखिनोऽत्यन्तं, चित्ते नूनमनारतम् ॥८६॥ र पापिष्ठ! किमारब्धमुत्तिष्ठ मम संमुखः । इत्युक्ता भूभुजा खड्गघातात् योगी द्विधाकृतः ॥ ८७ ॥
Jain Educatiollet
For Private Personal Use Only
Kiww.jainelibrary.org