________________
Jain Education I
रे पल्लीश ! त्वया दृष्टो, जन्मेजयनृपोऽधुना । नृपेणोक्तमरे मूढा !, मा न जानीथ स त्वहम् ॥ ३४ ॥ तैरुक्तं त्वं कथं कृष्णोऽलङ्कारस्तर्हि ते क्व च ? । राजोचे विपरीतं मे, सबै कर्म्मवशादभूत् ॥ ३५ ॥ श्रुत्वैवं सैनिकाः प्रोचुस्त्वयेदं किं प्रजल्पितम् ? । अस्माकं प्रभुरीदृक्षः, कथं भवति रे शठ ! ॥ ३६ ॥ इत्युक्त्वा च हयं नीत्वा, ते गताः स्वपुरं प्रति । विच्छायवदनो भूपश्चचालैकदिशं प्रति ॥ ३७ ॥ कियद्दूरं गते तस्मिन्नागतास्तापसाश्रमाः । तापसैस्तस्य चातिथ्यं कृतं संवीक्ष्य तद्गुणान् ॥ ३८ ॥ | ततः कुलपतिर्विद्यादेवीमाराध्य युक्तितः । कारयित्वा च सामग्री, विधिना सह भूभुजा ॥ ३९ ॥ रत्नमालाभिधां कन्यां, विवाह्य करमोचने । अस्मै विद्यां ददौ प्रीत्या, युद्धे विजयकारिणीम् ॥५४०॥
युग्मम् ।
तं पूर्वस्नेहयोगेन, विरूपमपि रूपिणम् । मन्यन्ती निजचित्ते सा भर्तृभक्तिपराऽभवत् ॥ ४१ ॥ रम्यसौधे तयोः प्रीत्या, स्वेच्छया रममाणयोः । भर्तुः शीर्षावलोकार्थमुपविष्टाऽन्यदा प्रिया ॥ ४२ ॥ तदा सा मूलिका शीर्षात्, त्रुटित्वा पतिता भुवि । स्वीयरूपधरो राजा, बभूव सुभगस्ततः ॥ ४३ ॥
For Private & Personal Use Only
jainelibrary.org