________________
।
पवित्रो विकसनेत्रो, महास्कन्धो महाभुजः। दुन्तिो दुष्टपापिष्ठे, धम्मिष्ठे धनदोपमः ॥५६॥ सर्वसौम्यगुणाधारः, कृपासारः क्षमाधरः । प्रवीणः पुण्यकार्येषु, सर्वविद्याविशारदः ॥ ५७ ॥: षट्त्रिंशदायुधाभ्यासविज्ञो विज्ञानसागरः । मन्त्रतन्त्रादितत्त्वज्ञो, मुख्यो दक्षेषु दीनवान् ॥ ५० ॥ सिंहविक्रमनामासौ, कुमारः सारविक्रमः । क्रीडन विविधक्रीडाभिः, कालं नयति लीलया ॥ ५९ ॥ अन्यदा रात्रिशेषेऽथ, गतनिन्द्रः प्रजापतिः । नमस्कारं स्मरंश्चित्ते राज्यं सस्मार पैतृकम् ॥ ४६०॥
चतुर्भिः कलापकम् ॥al प्रभाते मन्त्रिसामन्तादीनाञ्च पुरतोऽवदत् । सुतं संस्थाप्य राज्येऽत्र, निजे राज्येऽथ याम्यहम् ॥ ६१॥ ईदृशं वचनं श्रुत्वा, प्रोचे परिजनो विभो!। न बालः शोभनो राजा, स्मृत्युक्तं हि विचारय ॥ ६२ ॥ बालराज्यं भवेद्यत्र, द्विराज्यं यत्र वा भवेत् । स्त्रीराज्यं मूर्खराज्यञ्च, यत्र स्यात्तत्र नो वसेत् ॥ ६३ ॥
सा कि सभा यत्र न सन्ति वृद्धावृद्धा न
TTT
Creo G
CT PPT
DET सत्य,
सत्यं हि तयत्र परस्य रक्षा ॥ ६४ ॥
Jain Education in
For Private & Personal Use Only
XMainelibrary.org