SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ । पवित्रो विकसनेत्रो, महास्कन्धो महाभुजः। दुन्तिो दुष्टपापिष्ठे, धम्मिष्ठे धनदोपमः ॥५६॥ सर्वसौम्यगुणाधारः, कृपासारः क्षमाधरः । प्रवीणः पुण्यकार्येषु, सर्वविद्याविशारदः ॥ ५७ ॥: षट्त्रिंशदायुधाभ्यासविज्ञो विज्ञानसागरः । मन्त्रतन्त्रादितत्त्वज्ञो, मुख्यो दक्षेषु दीनवान् ॥ ५० ॥ सिंहविक्रमनामासौ, कुमारः सारविक्रमः । क्रीडन विविधक्रीडाभिः, कालं नयति लीलया ॥ ५९ ॥ अन्यदा रात्रिशेषेऽथ, गतनिन्द्रः प्रजापतिः । नमस्कारं स्मरंश्चित्ते राज्यं सस्मार पैतृकम् ॥ ४६०॥ चतुर्भिः कलापकम् ॥al प्रभाते मन्त्रिसामन्तादीनाञ्च पुरतोऽवदत् । सुतं संस्थाप्य राज्येऽत्र, निजे राज्येऽथ याम्यहम् ॥ ६१॥ ईदृशं वचनं श्रुत्वा, प्रोचे परिजनो विभो!। न बालः शोभनो राजा, स्मृत्युक्तं हि विचारय ॥ ६२ ॥ बालराज्यं भवेद्यत्र, द्विराज्यं यत्र वा भवेत् । स्त्रीराज्यं मूर्खराज्यञ्च, यत्र स्यात्तत्र नो वसेत् ॥ ६३ ॥ सा कि सभा यत्र न सन्ति वृद्धावृद्धा न TTT Creo G CT PPT DET सत्य, सत्यं हि तयत्र परस्य रक्षा ॥ ६४ ॥ Jain Education in For Private & Personal Use Only XMainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy