________________
॥१२॥
नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रिया श्रीपतिः।
स्वीये सत्याप पक्षपातसुभगः स्वामी यथार्थो भवेत् ॥४७॥ क्षमी दाता गुणग्राही, स्वामी दुःखेन लभ्यते । अनुरक्तः शुचिर्दक्षो, स्वामिन्! भृत्योऽपि दुर्लभः॥४८ नाकालमृत्युन व्याधिन दुर्भिक्षं न तस्कराः। भवन्ति सत्त्वसंपन्ने, धर्मनिष्ठे महीपतौ ॥ १९॥ गुणेषु रागो व्यसनेष्वनादरो, रतिर्नये यस्य दया च दीने । चिरं स भुज्याञ्चलचामरांशुकाः, सितात
पत्राभरणा नृपश्रियः॥ ४५०॥ राज्ञा सन्तोषिताः पौराश्चौरातङ्कविवर्जिताः। न्यायेन पालिता नित्यं, न कोऽपि पीडितो मनाक्॥५१॥ तदा तत्पुरवासिन्यः, प्रजाश्चेतस्यचिन्तयन् । अहो प्राक् पुण्यमस्माकं, येनासीदीदृशः प्रभुः ।। ५२ ॥ इत्थं पालयतो राज्यं, सार्ध भार्याद्वयेन च । तस्यानुभवतो भोगान्, सुखं कालो ययौ बहुः ॥ ५३ ॥ | ॥१२५॥ तत्र जातेषु वर्षेषु, राज्ञः पञ्चशतेष्वथ । राश्यां कनकमञ्जयाँ, सुतोऽभूत्सिंहविक्रमः ॥ ५४ ॥ जातः प्रवर्धमानोऽसौ, पञ्चविंशतिवार्षिकः। द्वासप्ततिकलोपेतो, रूपेणैव जितामरः ॥ ५५ ॥
Jan Education
a
l
For Private Personal Use Only
jainelibrary.org