________________
तदा तु रत्नपालेन, कृतो दीक्षोत्सवो महान् । पुण्यप्रभावकः सोऽपि, सञ्जातः श्रावकोत्तमः ॥ ३८॥ राजर्षिश्रीमहासेनयुक्तः शय्यम्भवो गुरुः । विजहार महीपीठे, रत्नपालोऽप्यगात्पुरम् ॥ ३९ ॥ अमारीघोषणापूर्व, दिनान्यष्टौ ततो नृपः । जिनालयेषु नृत्यादिमहोत्सवमकारयत् ॥ ४४०॥ वरं वृणीध्वमित्यादिशब्दोच्चारणपूर्वकम् । ददौ राजा ततो दानं, दानमण्डपमाश्रितः ॥ ४१ ॥ दानात्सञ्जायते कीर्तिरत्तिनश्यति दानतः। दानं सम्पन्निदानञ्च, दानं देयमतो बुधैः ॥ ४२ ॥ यतः-सङ्ग्रहैकपरःप्राप, समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य, भुवनोपरि गर्जति ॥ ४३ ॥ शुभेह्नि रत्नपालस्य, मिलित्वाऽन्यनृपादिभिः । भूयः पदाभिषेकोऽथ, विदधे विविधोत्सवैः ॥४४॥ सीमाधिपा नृपास्तेन, कृता नमितकन्धराः। गजादिसारवस्तूनि, लात्वा तस्य डुढौकिरे ॥ ४५ ॥ स भक्तसेवकामात्यैः, संसेवितपदाम्बुजः। न्यायेन पालयामास, राज्यं राजगुणान्वितः ॥ ४६॥
यतः-शत्रूणां तपनः सदैव सुहृदामानन्दनश्चन्द्रव
त्पात्रापात्रपरीक्षणे सुरगुरुर्दानेषु कर्णोपमः ।
Jain Education Inte
For Private Personel Use Only
S
ainelibrary.org