________________
धर्म. अग्रे प्रदत्तमेवास्ति, साम्राज्यं करमोचने । एवं संबोध्य सद्वाक्य, राज्ये संस्थापितः पुनः ॥ ९५॥ ॥२२॥ आकार्याथ सुते ते दे, महासेनेन भाषितम् । वत्से ! जातोऽस्मि दीक्षार्थी, जाते तुर्याश्रमेऽधुना ॥९॥
युष्मद्दोषक्षये जाते, जाते पाणिग्रहोत्सवे । कृतकृत्योऽस्म्यतो दीक्षाऽनुमतं मे प्रदीयताम् ॥ ९७ ॥ तथा भव्यतया स्थेयं, धार्या शिक्षेति मामकी । वर्त्तव्यं पतिचित्तेन, न चाल्यं वचनं कदा ॥ ९८ ॥
उक्तञ्च-अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता,
तत्पादार्पितदृष्टिरासनविधौ तस्योपचर्या स्वयम् । भुक्ते भर्तरि भोजनं प्रकुरुते सुप्ते शयितप्रिया,
प्राज्ञैः पुत्रि ! निवेदिताः कुलवधूसिद्धान्तधा अमी ॥ ९९ ॥ भर्तृभक्तिरियं धार्या, न कार्या चारतिः कदा । युष्मत्कृते भवद्भत्रे, दत्तं राज्यपुरागतम् ॥ ४०० ॥ एवमन्तःपुरादीनां, शिक्षा दत्त्वा यथोचितम् । भारं चारोप्य सर्वेषां, भूपोऽभूत्संयमोत्सुकः ॥१॥ तस्मिन्नवसरेऽन्येयुः, पवित्रसुचरित्रवान् । षट्त्रिंशद्गुणसंयुक्तो, वियुक्तः पापकर्मतः ॥ २॥
॥१२२॥
Jan Education in
For Private Personal Use Only