SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अथ राजा धृतोत्साह, स्माह जामातरं प्रति । त्वदायत्तमिदं वित्तं, भुज्यतां स्वेच्छया सदा ॥ ८४ ॥ रत्नपालोऽथ सौधस्थो, भयशङ्काविवर्जितः। तत्र पञ्चविधान भोगान्, भुनक्ति स्म प्रियायुतः॥ ८५ ॥ महासेनो महीपालो, विवायैतत्सुताद्वयम् । निश्चिन्तोऽथ सुखीभूतो, जातः सन्तोषवानपि ॥ ८६ ॥ रत्नपालविनीतत्वं, संवीक्ष्य मुदमुबहन् । आनन्दपेशलमना, अन्यदैवं तमब्रवीत् ॥ ८७ ॥ मम तुर्य वयोजातं, न जातो नन्दनस्तथा । प्रायो भवेदपुत्रस्य, परो लक्ष्मीपतिर्नरः ॥ ८८ ॥ इदं प्राग्जन्मजं पुण्यं, यज्जातस्तव सङ्गमः । उष्णमध्ये मया प्राप्त, शीतं यत्तव दर्शनम् ॥ ८९ ॥ अहं तु साम्प्रतं वृद्धः, सञ्जातः पक्वपर्णवत् । अस्मिन्नसारे संसारे, सारं सुकृतसाधनम् ॥ ३९० ॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यञ्च यौवनम् ॥ ९१ ॥ इत्थं ज्ञात्वा नरेन्द्राहं, विरतो राज्यभारतः। साधयामि परं लोकं, गृहीत्वा संयम रयात् ॥ ९२॥ तस्मान्ममास्य राज्यस्य, त्वं हि भारधरो भव । नन्दनस्य च जामातुः, किञ्चिदप्यन्तरं न हि ॥९३॥ धन्योऽसि कृतपुण्योऽसि, पूज्योऽसि त्वं सुतापतिः। विवेकी गुणवांस्त्वं हि, राज्यं तेन प्रदीयते ॥९॥ । Jain Education l e For Private 3. Personel Use Only H ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy