________________
धर्मदीयमानेषु दानेषु, वाद्येषु वादितेषु च । महोत्सवसमं राजा, प्रविवेश पुरान्तरे ॥ ५२॥ . ॥१२॥ | श्रीरत्नपालभूमीशं, निवेश्य महदासने । प्रणामपूर्वकं चैवं, महासेनेन जल्पितम् ॥ ५३ ॥
रत्नपालधराघीश ! , त्वं वचो मेऽवधारय । हीनदीनार्तभूतेषु, त्वादृशाः स्युः कृपापराः ॥ ५४॥ सदोष मम ये पुत्र्यो, ते द्वे त्वं हि विलोकय । तव नेत्रामृतेनैव, नीरोगे ते भविष्यतः ॥ ५५॥ इह लोकेऽस्ति ते लाभः, परलोकः शुभाश्रयः। श्रुत्वैवं रत्नपालोऽवकू, कन्ये ते द्वे इहानय॥ ५६ ॥ तदा नृपेण ते वाले, समानीते तदन्तिके । दृष्ट्वा तथाविधे कन्ये, रत्नपालो व्यचिन्तयत् ॥ ५७ ॥ नारीरत्नद्वयं हाहा, दुर्दैवेन विनाशितम् । उभयोः सदृशो योगो, जातः कर्मप्रभावतः॥ ५८॥ तदा श्रीरत्नपालेन, महाडम्बरहेतवे । दिव्यमण्डलमालिख्य, प्रणवस्तत्र मण्डितः ॥ ५९॥ तन्मध्ये ते उभे कन्ये, निवेश्य प्रवरासने । अक्षतैस्ताडयामास, मन्त्रोच्चारणपूर्वकम् ॥ ३६० ॥ कृष्णागु दिवस्तूना, कृता भोगास्तदा घनाः । कृतो होमश्च नैवेद्यं, बलिदत्ता वनेकधा ॥ ६१ ॥ बहुधा कथ्यते किं किं, वर्तन्ते यानि भूतले । तानि साराणि वस्तूनि, मण्डितान्यत्र मण्डले ॥ ६२
॥१२॥
Jan Education
For Private & Personal Use Only
Amininelibrary.org