________________
Jain Education In
अद्य मे फलितो गेहे, सुवृक्षः कुसुमं विना । अनभ्रा चातुला वृष्टिर्मरुस्थल्या सुरद्रुमः ॥ ४१ ॥ दरिद्रस्य गृहे हेमनिचयः प्रकटोऽभवत् । प्रीणितोऽहं त्वदालोकात्पीयूषपानतो यथा ॥ ४२ ॥ परोपकृतिधौरेयावधार्य वचनं मम । भवत्पादरजः पातात्पवित्रीकुरु मे पुरम् ॥ ४३ ॥
एवं नृपवचोयुक्तिं, श्रुत्वाऽवादीत्परो नृपः । अज्ञातकुलशीलस्य, मानं मे दीयते कथम् ? ॥ ४४ ॥ पुनः प्रोचे महासेनो, मया ज्ञातं कुलं तव । आकारैरिङ्गितैर्गत्या, जानन्ति हि विचक्षणाः ॥ ४५ ॥ अग्रेऽपि मम देव्योक्तो, नराधिप ! तवागमः । पूर्वं देवी मया ध्याता, तयाऽऽनीतस्त्वमत्र तत् ॥ ४६ ॥ स्वस्थचित्तस्त्वमागच्छ, प्रसन्नीभूय मत्पुरे । कृत्वा मम प्रसादं च, सज्जीकुरु सुताद्वयम् ॥ ४७ ॥ अथास्मिन्समये तत्र, शृङ्गारितमनेकधा । हस्तिरत्नं समानीतं, महासेनोऽवदत्पुनः ॥ ४८ ॥ एनं गजं समारुह्य चल राजन्पुरान्तरे । इत्याग्रहाद्गजारूढो, रत्नपालश्चचाल च ॥ ४९ ॥ नराः केऽपि रथारूढा, गजारूढा हयाश्रिताः । सुखासनस्थिताः केचिन्नृपपार्श्वेऽचलंस्तदा ॥ ३५० ॥ | पादचारी महासेनो, रत्नपालनृपाग्रतः । चचाल निजकार्यार्थी, स्वार्थे को विनयी नहि ? ॥ ५१ ॥
For Private & Personal Use Only
jainelibrary.org