SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ११९॥ नृपोऽवादीन्न मत्पार्श्वे, रसः कोशेऽस्ति किन्तु मे । देवी प्रोचे ददाम्याशु, रसमानीय कोशतः ॥३३०॥ महा. इत्युदित्वा गता देवी, निमेषाद्रसकुम्पकम् । नृपकोशात्समानीयार्पयामास क्षमाभुजे ॥ ३१॥ रक्षणीयो रसो यत्नात्, कुमारीगुणकारकः । इत्युक्त्वा सा गता क्वापि, देवी पुंरूपधारिणी ॥ ३२ ॥ दिव्यानुभावतः प्राप, क्षणं मूर्छा क्षमापतिः । स्वस्थीभूतः पुनश्चित्ते, रत्नपालो व्यचिन्तयत् ॥३३॥ इन्द्रजालमिदं किं किं, चित्तचालोऽथवा मम । किं स्वप्नसदृशं दृष्टं, क्व गतो देवतानरः ? ॥ ३४॥ स्वचित्ते चिन्तयन्नेवमुन्मील्य निजलोचन । सर्वत्र दिग्मुखान् पश्यन्, भूपतिस्तत्र संस्थितः॥ ३५॥ समीपाद्रत्नपालस्य, तावत्सा देवता रयात् । पुरस्योपरि तस्यैव, गत्वोवाच नभास्थिता ॥ ३६॥ भो जनाः ! श्रूयतो कन्यागुणकारी नरोत्तमः। मयाऽऽनीतोऽस्ति पोतेनोपविष्टोऽस्त्यम्बुधेस्तटे ॥३७॥ व्योमवाणीमितिश्रुत्वा, ते सर्वे दधिरे मुदम् । ससंभ्रमं समुत्तस्थौ, महासेनो महीपतिः ॥३८॥ ॥११९॥ यत्रास्ति रत्नपालोऽसौ, संस्थितो नीरधेस्तटे। महासेनो महीपोऽथ, तत्रागात्तपरिच्छदः ॥३९॥ संयोज्य द्वौ करौ राजा, साष्टाङ्गं प्रणिपत्य च | जगाद विनयेनोच्चै, रत्नपालं नृपं प्रति ॥ ३४० ॥ JainEducation For Private Personal Use Only IRI
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy